________________
पंचसंयतविवरण=v=v=c=v=v=v=v=v===ber पंच'त्ति, कथं ? यथाख्यातसंयतस्यैकत्र भवे द्वावाकर्षों द्वितीये च द्वावेकत्र चैक इत्येवं पञ्चेति ॥ कालद्वारे
सामाइयसंजए णं भंते ! कालओ केवचिरं होइ ? गोयमा ! जहन्नेणं एक्कं समयं उफ्कोसेणं देसूणएहिं नवहिं वासेहिं ऊणिया पुवकोडी, एवं छेदोवट्ठावणिएवि, परिहारविसुद्धिए जहन्नेणं एक्कं समयं उक्कोसेणं देसूणएहिं एकूणतीसाए वासेहिं ऊणिया पुव्वकोडी, सुहुमसंपराए जहा नियंठे, अहक्खाए जहा सामाइयसंजए । सामाइयसंजया णं भंते ! कालओ केवचिरं होइ ? गोयमा ! सव्वद्धा, छेदोवट्ठावणिएसु पुच्छा, गोयमा ! जहन्नेणं अड्डाइजाई वाससयाई उक्को. पन्नासं सागरोवमकोडिसयसहस्साई, परिहारविसुद्धीए पुच्छा, गोयमा ! जहन्नेणं देसूणाई दो वाससयाइं उक्को० देसूणाओ दो पुव्वकोडीओ, सुहुमसंपरागसंजयाणं भंते ! पुच्छा, गोयमा ! जह० एक समयं उक्कोसेणं अंतोमुहुत्तं, अहक्खायसंजया जहा सामाइयसंजया २९ ॥ . सामाइयसंजयस्स २ णं भंते ! केवतियं कालं अंतरं होइ ? गोयमा ! जहन्नेणं जहा पुलागस्स >====p=d[ ६९ ]=p=v=v=v=on