SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पंच संयतविवरण : == = पद्यते, उपशान्तमोहत्वे मरणात् देवोत्पत्तौ सिद्धिगतिं वोपसम्पद्यते स्नातकत्वे सतीति ॥ आकर्षद्वारे - सामाइयसंजयस्स णं भंते! एग भवग्गहणिया केवतिया आगरिसा प० ? गोयमा ! जहन्नेणं जहा बउसस्स, छेदोवावणियस्स पुच्छा, गोयमा ! जहन्नेणं एक्कं उक्कोसेणं वीसपुहुत्तं, परिहारविसुद्धियस्स पुच्छा, गोयमा ! जहन्नेणं एवं उक्कोसेणं तिन्नि, सुहुमसंपरायस्स पुच्छा, गोयमा ! जहन्नेणं एकं उक्कोसेणं चत्तारि, अहक्खायस्स पुच्छा, गोयमा ! जहन्नेणं एक्कं उक्कोसेणं दोन्नि । सामाइयसंजयस्स णं भंते! नाणाभवग्गहणिया केवतिया आगरिसा प० ? गोयमा ! जहा बउसे, छेदोवडावणियस्स पुच्छा, गोयमा ! जहन्नेणं दोन्नि उक्कोसेणं उवरिं नवहं सयाणं अंतो सहस्सस्स, परिहारविसुद्धियस्स जहन्त्रेणं दोन्नि उक्कोसेणं सत्त, सुहुमसंपरागस्स जहन्नेणं दोन्नि उक्कोसेणं नव, अहक्खायस्स जहन्नेणं दोन्नि उक्कोसेणं पंच ॥ (सूत्रं ७९७) 'छेदोबट्टावणीयस्से' त्यादौ ' वीसपुहुत्तं ' ति छेदोपस्थापनीयस्योत्कर्षतो विंशतिपृथक्त्वं पञ्चषादिविंशतयः आकर्षाणां भवन्ति 'परिहारविसुद्धियस्से' त्यादौ *0=0=0=0=0=0[ ६७ ]q=g=g=0=0=0+
SR No.022245
Book TitlePanch Sanyat Prakaranam
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherKunvarji Anandji
Publication Year1937
Total Pages86
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy