SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ श्रीभगवतीसूत्रांतर्गतपंचविंशतितमशतकस्य सप्तमोद्देशकः षष्ठोद्देशके संयतानां स्वरूपमुक्तं, सप्तमेऽपि तदेवोच्यते इत्येवं सम्बन्धस्यास्येदमादिसूत्रम्-'कइणंभंते !' इत्यादि, इहापि प्रज्ञापनादीनि द्वाराणि वाच्यानि, तत्र प्रज्ञापनाद्वारमधिकृत्योक्तम्__ कति णं भंते ! संजया पन्नत्ता?, गोयमा!पंच संजया पं०, तं०-सामाइयसंजए, छेदोवटावणिय संजए परिहारविसुद्धियसंजए सुहुमसंपरायसंजए अहक्खायसंजए,सामाइयसंजएणं भंते! कतिविहे पन्नत्ते ?, गोयमा ! दुविहे पन्नत्ते, तं जहा-इत्तरिए य आवकहिए य, छेओवट्ठावणियसंजए णं पुच्छा, गोयमा ! दुविहे प०, तं०-सातियारे य *=d=d=====c[ ४५ ]==d=c=d=de
SR No.022245
Book TitlePanch Sanyat Prakaranam
Original Sutra AuthorN/A
AuthorKunvarji Anandji
PublisherKunvarji Anandji
Publication Year1937
Total Pages86
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy