________________
आराहणापणर्ग (४)
अगणिजियत्ते बहुसो जल-धूलि - कलिंचवरिसणिवहेणं । रे रे ! दुक्खं पत्तो तं सरमाणो सहसु एव्हिं
||१६६||
४८
सी-उण्हखलणदुक्खे अवरोप्परसंगमे य जं दुक्खं । वाउक्कायजियत्ते तं सरमाणो सहसु एहिं
||१६७||
छेयण- फालण- डाहे मुसुमूरण भंजणे य जं मरणं । वणकायमुवगएणं तं बहुसो विसहियं जीव !
तसकायत्ते बहुसो खइओ जीवेण जीवमाणो हं । अक्कंतो पाएहिं मओ उ सी - उण्हदुक्खेहिं
||१६८||
||१६९||
सेल्लेहिं हओ बहुसो सूयरभावम्मि तं मओ रणे । हरिणत्तणे वि निहओ खुरप्प-सरभिन्नपोट्टिल्लो १७०||
सिंघेण पुणो खइओ मुसुमूरियसंधिबंधणावयवो । एयाइं चिंतयंतो विसहसु वियणाओ धोंराओ
॥१७१||
तित्तिर-कवोयसउणत्तणम्मि तह ससय- मोरपसुभावे । पासत्थं चिय मरणं बहुसो पत्तं तए जीय !
||१७२||