________________
आराहणापणगं (३) उस्सुत्तो उम्मग्गो ओकप्पो जो कओ अईयारो। तं जिंदण-गरहाहिं सुज्झउ आलोयणेणं च ॥१२४|| आलोयणाए अरिहा ज दोसा ते इहं समालोए। सुज्झंति पडिक्कमणे दोसाओ पडिक्कमे ताण ॥१२५|| उभएण वि अइयारा केवि विसुज्झंति ते विसोहेमि | पारिट्ठावणिएणं अहसुध्दी तं चिय करेमि ॥१२६||
काउस्सग्गेण तहा अइयारा केइ जे विसुज्झंति। . अहवा तवेण अन्ने करेमि अभुट्टिओ तं पि ॥१२७|| छएण विसझंति, मलेण वि के वि ते पवन्नो हं। . अणवट्ठावणजोग्गे पडिवन्नो जाव पारंची ||१२८|| दसविहपायच्छिते जे जहजोग्गा कमेण ते सवे | सुझंतु मज्झ संपइ भावेण पडिक्कमंतस्स ||१२९|| (सु. १३०. वइरगुत्तमुणिणो अंतगडकेवलित्त) एवं च आलोइयपडिकतो विसुज्झमाणलेसो अउव्वकरणावन्नो खवगसेढीए समुप्पण्णणाण-दंसणो वीरियरायआउक्खीणो अंतगडो वइरगुत्तमुणिवरो त्ति ||१३०||
|| तृतीयाराधना समाप्तेति ।।