________________
૩૨
आराहणापणगं (३) तेत्तीसाए आसायणाहिं अरहंतआइया एगा। अरहताणं पढम शिंदे आसायणा जा उ ||१०८|| सिध्दाणाऽऽयरियाणं तह य उवज्झाय-सव्वसाहूणं । समणीण सावयाण य सावियवग्गस्स जा वि कया
||१०९|| देवाणं देवीणं इहलोग-परे य साहुवग्गस्स। लोगस्स य कालस्स य सुयस्स आसायणा जा उ ||११०|| सुयदेवयाए जा वि य वायणाआयरिय-सबजीवाणं । आसायणा उ रइया जा मे सा णिंदिया एण्हिं ||१११|| हीणक्खर अच्चक्खर विच्चामेलिय तहा य वाइदं | पयहीण घोसहीणं अकालसज्झाइयं जं च ||११||
सबहा, छउमत्थो मूढमणो केत्तियमेत्तं च संभरइ जीवो । जं पि ण सुमरामि अहं मिच्छा मिह दुक्कडं तस्स ||११३|| सम्मत्त-संजमाई किरियाकप्पं च बंभचेरं च । आराहेमि य नाणं, विवरीयं वोसिरामि त्ति ||११४|| अहवाजं जिणवरेहिं भणियं मोक्खपहे किंचि साहगं वयणं । आराहेमि तयं चिय, मिच्छावयणं परिहरामि ॥११५||