________________
૨૮
आराहणापणगं (३) इड्ढीगारवरहिओ, सात-रसागारवे पडिकंतो। नाणविराहणरहिओ, संपण्णो दंसणे चरणे ||९||
तह कोह-माण-माया-लोभकसायस्स मे पडिक्कंतं । आहार-भय-परिग्गह-मेहुणसण्णं परिहरामि ॥९३||
इत्थिकह-भत्त-देसे रायकहा चेव मे पडिक्कंता । अट्ट रोदं धम्मे सुक्कज्झाणे पडिक्कमणं ॥९४|| सद्द-रस-रूव-गंधे फासे य पडिक्कमामि कामगुणे । काइय-अहिगरणादीपचहिं किरियाहिं संकप्पे ||९५|| पंचमहब्वयजुत्तो पंचहि समईहिं समियओ अहयं । छज्जीवनिकायाणं संरक्षणमाणसे जुत्तो ॥९६|| पडिकंतो छल्लेसा, सत्तभयवाणवजिओ अहयं । पम्हुट्ठइट्ठचेट्ठो अठ्ठमयठ्ठाणपभठ्ठो ||९७|| नवबंभगुत्तिगुत्तो, दसविहधम्मम्मि सुट्ठ आउत्तो । समणोवासगपडिमाएक्कारसयं पडिजंतो ॥९८|| बारसभिक्खूपडिमासंजुत्तो, तेरसाहिं किरियाहिं । चोदसभूयग्गामे पडिक्कमे खंडियं जं मे ||९९||