________________
૨૬
एस करेमि पणामं जिणवरतित्थस्स बारसंगस्स । तित्थयराणं च णमो, णमो णमो सव्वसाहूणं
आराहणापणगं (३)
काऊण णमोक्कारं धम्मायरियस्स धम्मजणयस्स । भावेण पडिक्कमणं एसो काहामि सव्वं पि
112311
||८४||
कयसामाइयकम्मो सोहियइरियावहो समणचित्तो । इच्छियगोयरचरिओ पगामसेज्जाए विरओ य ||८५||
मम मंगलमरहंता, सिध्दा, साहू य बंभ- तवजुत्ता | केवलिणा पण्णत्तो धम्मो ताणं च सरणं च
अस्संजमम्मि विरओ, राग-दोसे य बंधणं निंदे । मण-वयण कायदंडे विरओ तिण्हं पि डंडाणं
||८७||
जिणधम्मो मह माया, जणओ य गुरू, सहोयरो साहू । सहधम्मयरा मह बंधवा य, सेसं पुणो जालं
11cell
किं सारं ? जिणधम्मो, किं सरणं ? साहुणो जए सयले । किं सोक्खं ? सम्मत्तं, को बंधो नाम ? मिच्छतं ॥८९||
||९०ll
गुत्तीहिं तीहिं गुत्तो, निस्सल्लो तह य तीहिं सल्लेहिं । मायानियाणसल्ले पडिक्कमे तह य मिच्छत्ते
||९१||