________________
आराहणापणगं (१)
(णाणाराहणा-१) पढमं काले विणए बहुमाणुवहाण तह अणिण्हवणे । वंजण अत्थ तदुभए णाणस्साऽऽराहओ तेसु ||९|| जो काले सज्झाओ सो ण कओ, जो कओ अकालम्मि | जं जहकालं ण कयं तं णिंदे तं च गरिहामि ||१०|| अब्भुट्ठाणं अंजलि आसणदाणं च विणयपडिवत्ती । जा न कयऽम्ह गुरूणं तमहं निंदामि भावेणं ||११|| भावेण अणुदिणं चिय एस गुरू पंडिओ महप्पा य । ण कओ जो बहुमाणो मिच्छा हो दुक्कडं तस्स ॥१२|| जं जत्थ तवच्चरणं अंगोवंगेसु तह पइण्णेसु । ण कयं उवहाणं मे इण्हिं निंदामि तं सवं ||१३|| असुयं पि सुयं भणियं, सुयं पि असुयं ति मूढभावेणं । अण्णाए णिण्हवियं तमहं जिंदामि भावेणं ||१४|| मत्ता-बिंदुवियप्पं काउं अण्णत्थ जोडियं अत्थं । वंजणविवंजणेण य एण्हिं निंदामि तं पावं ||१५|| अमयप्पवाहसरिसे जिणवयणे जं कहाविमूढेण | अत्थस्स विवज्जासो रइओ निंदे तयं पावं ||१६||