________________
आराहणापणगं (१)
(सु. ५ भगवंवद्धमाणसामिवयणेण मणिरहमुणिणो संलेहणापडिवत्ती) साहियं च भगवया सव्वण्णुणा मणिरहकुमारसाहुणो हा तुझ थोवं आउयं ति जाणिऊण जहासुहं संलेहणाकम्मं पडिवज्जिऊण उत्तिमठाणाराहणं (? काउं) ति ।
तओ मणिरहकुमारेण वि 'इच्छं' ति अणुमण्णमाणेण समाढत्ता चउखंधा आराहणा काउं । कयसंलेहणाकम्मो दिण्णालोयणवित्थरो णिसण्णो तक्कालप्पाओग्गे फासुयसंथार ||५|| तत्थ भणिउं समाढत्तो, अवि य
-
(गा. ६-४१. मणिरहमुणिकया चउक्खंधा आराहणा)
पणमामि तित्थनाहं तित्थे तित्थाहिवं च उसभजिणं । अवसेसे तित्थयरे वीरजिणिदं च नमिऊणं ||६||
णमिऊण गणहरिंदे आयरिए धम्मदायए सिरसा । णमिऊण सव्वसाहू चउव्विहाराहणं वोच्छं
||७||
णाणे १ दंसण २ चरणे ३ वीरिय ४ आराहणा चउत्थी उ । णाणे अट्ठवियप्पा, तं चिय वोच्छामि ता निउणं ॥८॥