________________
*शरणाष्टकम् * अनाद्यनन्तविश्वेऽस्मिन्नश्रान्तं भ्राम्यतो मम | अधुना केवलं ह्येकं, त्वमेव शरणं विभो! ||१|| यत्र वा तत्र वा गत्वा, यं वा तं वा प्रणम्य च । यन्मयोपार्जितं पापं, तत्सर्वं क्षमयाम्यहम् ||२|| पिता माता तथा बन्धु-दयितो दयिताऽथवा | स्वामिन्नालं समुध्दा निमज्जन्तं भवाम्बुधौ ||३|| गृहे वा विपिने वाऽपि, पण्ये वोपवनेऽपि वा । चेतस्त्वय्येव संसक्तं, रतिं न लभते मम ||४|| कीदृशो मन्दभाग्योऽहं, सति नाथे भवादृशे । मुक्त्वा त्वच्चरणोपास्तिं, विलसामि भवेऽनिशम् ||५|| हस्तमादाय मां नाथ!, त्वमिहानीतवानसि । मार्गमध्ये निराधार - मथ मां किं विमुञ्चसि? ||६|| गुणानां नास्ति ते पार-मौदार्यं चाप्यनुत्तरम् । गुणमेकं न किं मह्यं, तेभ्यो नाथ ! प्रयच्छसि ||७|| इदं सुनिश्चितं विहिद, करुणाम्भोनिधि ! प्रभो ! | त्वां मुक्त्वा कोटिकपटैः, श्रये देवं नचापरम् ॥८॥