________________
૧૧૪
अध्यात्मसार
शौचं स्थैर्यमदम्भो,
वैराग्यं चात्मनिग्रहः कार्यः । दृश्या भगवतदोषा
श्चिन्त्यं देहादिवैरूप्यम् ||५|| भक्तिर्भगवति धार्या,
. सेव्यो देशः सदा विविक्तश्च । स्थातव्यं सम्यक्त्वे,
विश्वस्यो न प्रमादरिपुः ॥६ ध्येयात्मबोधनिष्ठा,
सर्वत्रैवागमः पुरस्कार्यः । त्यक्तव्याः कुविकल्पताः,
स्थेयं वृध्दानुवृत्त्या च |७|| साक्षात्कार्यं तत्त्वं,
चिद्रूपानन्दर्मेदुरैर्भाव्यम्। हितकारी ज्ञानवता,
मनुभववेद्यः प्रकारोऽयम् ||८|