________________
१०२ .
शत्रुजयस्तोत्रम् अष्टोत्तरे च किल वर्षशते व्यतीते, . श्री विक्रमादथ बहुद्रविणव्ययेन। . यत्र न्यवीविशत जावडिरादिदेवं, ..
श्रीमानसौ विजयतां गिरिपुण्डरीकः ||८|| मम्माणनाम-मणि-शैल-तटीसमुत्थ -
. ज्योतिरसाऽऽख्यवररत्नमयश्च यत्र । दृष्टोऽप्यपूर्व इव भाति युगादिदेवः,
श्रीमानसौ विजयतां गिरिपुण्डरीकः ||९|| यत्रार्चिते भगवतीह करौ कृतार्थी,
वाणी स्तुते च सफला प्रणते च भालम् । द्रष्टव्यदर्शनफले नयने च दृष्टे,
श्रीमानसौ विजयतां गिरिपुण्डरीकः ||१०|| यत्रादिमो भगवतः किल दक्षिणाने,
वामे च जावडिनिवेशितमूर्तिरन्यः । श्री पुण्डरीकयुगलं भवभीतिभेदि, .. श्रीमानसौ विजयतां गिरिपुण्डरीकः ||११||