________________
१००
शत्रुजयस्तोत्रम् शृङ्गं च यस्य भविका अधिरूढवन्तः,
. प्रासादपङ्क्तिममलामवलोकयन्तः । लोकोत्तरं किमपि सौख्यमहो लभन्ते,
श्रीमानसौ विजयतां गिरिपुण्डरीकः ||४|| लक्षत्रयी विरहिता द्रविणस्य कोटी -
स्तिस्रो विविच्य किल वाग्भटमन्त्रिराजः | यस्मिन् युगादिजिनमन्दिरमुद्दधार, .
श्रीमानसौ विजयतां गिरिपुण्डरीकः ||५|| . कर्पूर-पूरधवला किल यत्र दृष्टा,
- मूर्तिः प्रभोर्जिनगृहप्रथमप्रवेशे। • सम्यग्दृशाममृत-पारणमातनोति,
श्रीमानसौ विजयतां गिरिपुण्डरीकः ||६|| श्रीमूलनायकजिनः प्रणतः स्तुतो वा,
' सम्पूजितश्च भविकैर्भवकोटिबध्दम् । यत्रोच्छिनत्ति सहसाऽखिलकर्मजालं,
श्रीमानसौ विजयतां गिरिपुण्डरीकः ||७||