SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ (38) स्वरूपं चेत्थं या५ युभां वैशाम स्थाननु २१३५ शीव छ:-~ स्थानान्यालीढवैशाखपत्यालीढानि मंडलम् ।। . . समपादं चेति तत्र वैशाखस्थानलक्षणम् ॥ ५४ ॥ पादौ कार्यों सविस्तारौ सहस्तौ तत्प्रमाणतः ॥ वैशाखस्थानके सद्यः कूटलक्ष्यस्य वेधने ॥ ५५ ॥ शौर्याभिमानिनः शूरान् बलिष्टान् पृतनामुखे ॥ योजयेद्वंदिभिवीररसेनोत्साहयेद्भटान् ॥ ५६ ॥ मांत्रिकेषु च शस्त्रेषु वन्ह्ययादिषु महीधनः ॥ तनिवृत्तिकरास्त्राणि वारुणादीनि निक्षिपेत् ॥ ५७ ॥ हृष्टत्वं च मलीनत्वं सम्यक् तेषां परीक्षयेत् ॥ तथा सोपधिचेष्टाश्च विपरीतांश्च संगरे ॥ ५८ ॥ नातिरूःविषाक्तैर्न नैव कूटायुधेस्तथा ॥ दृषन्मृदादिभि व युध्येत नाग्नितापितैः ॥५॥ नीतियुद्धेन योद्धव्यं सर्वैः शस्त्रैश्च वाहनैः ॥ शत्रावन्यायनिष्ठे तु कर्तव्यं समयोचितम् ॥ ६० ॥ नहन्यात्तापसं विप्रं त्यक्तशस्त्रं च कातरं ॥ नश्यंतं व्यसनप्राप्तं क्लीबं नग्नं कृतांजलिम् ॥ ६ ॥ नायुध्यमानं नो सुतं रोगात शरणागतम् ॥ मुखदंततृणं बालं दीक्षेप्सुं च गृहागतम् ॥ ६२ ॥
SR No.022243
Book TitleArhanniti
Original Sutra AuthorN/A
AuthorManilal Nathubhai Dosi
PublisherJain Gyan Prasarak Mandal
Publication Year1906
Total Pages320
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy