SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ( ३४ ) नव हाथी, नव २थ, स-तावीश घोटा, मने पीशतासीस पायદલ; એટલી સંખ્યાવાળેા રક્ષણ કરનાર સેનાને સમુદાય તે ગુલ્મ કહેવાય. પ્રત્યેક ગુમાને એક, એક ઉપરી એટલે પ્રધાન પુરૂષ હાય 9. एतत्कृतशस्त्रभेरीपटहादिशब्दानुसारेणैव सेनाया युद्धे स्थानं तत पसरणं चबोभवीति स्थान परत्वे रहेला शुभ योद्धा मेरेया શંખ, ભેરી તથા નાખતના શબ્દને અનુસારે સેનાએ વારંવાર યુદ્ધમાં ગાડવાવવું અને વીખરાવવું देवान्गुरूंश्च शस्त्राणि पूजयित्वा महीधनः ॥ शुभं शकुनमादाय वीरान्संतोष्य सर्वथा ॥ ४६ ॥ प्रणव तूर्यनिस्वानजयध्वन्यूर्जितस्पृहः || सन्नद्धबद्धकवचः राजचिन्हैरलंकृतः ।। ४७ ।। जयकुंजरमारुढः धृतशस्त्रचमूवृतः ॥ पश्येत्परबलं सर्व किमाकारं व्यवस्थितम् ॥ ४८ ॥ आहवे सैव प्राची दिक् यतः * तत एवं मुखं कुर्यात् स्वसेनायाः इलापतिः ।। ४९ ।। चक्रसागरव्यूहाद्यैर्विविधा व्यूहनिर्मितिः ॥ यतः परबलं भिंद्यात् कल्पयेत्तां निजे बले || १० || स्वपान्तसंहतान्कृत्वा योधयेच्च वहन्यथा ॥ कामं विस्तार्य वज्रेण सूच्या वा योधयेद्भान् ॥ ५१ ॥ દેવ ગુરૂ તથા હથિઆરેાની પૂજા કરીને તથા વીરયાહાને ય 11 *
SR No.022243
Book TitleArhanniti
Original Sutra AuthorN/A
AuthorManilal Nathubhai Dosi
PublisherJain Gyan Prasarak Mandal
Publication Year1906
Total Pages320
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy