SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ॥ श्री गुरुभ्यो नमः ॥ अर्हनीति. मंगलाचरणम्. श्रीमंत नाभिज वंदे प्रथमं तीर्थनायकम् ।। भूपं च योगिनं योगविलक्ष्यं रम्यविग्रहम् ॥ १ ॥ देवार्याय नमस्तस्मै यस्माचरमशासनम् ॥ . प्रवृत्तमस्मिन् भरते संसारार्णवतारकम् ॥२॥ गणेशान् पुंडरीकादीन् द्विपंचाब्धिरसामितान् ॥ प्रणमामि त्रिधा भत्त्या प्रत्यूहोछित्तिकारकान् ॥ ३ ॥ मुधर्मस्वामिनं स्तौमि पंचमं गणनायकम् ॥ यदादिष्टगिरा सर्व श्रुतं लोके प्रवर्तते ॥ ४ ॥ श्रुतं देवीं सद्गुरूंश्च नतिर्मेऽस्तु मुहुर्मुहुः ॥ यत्प्रसादसमुद्भतो मयि बोधः प्रसप्पति ॥५॥ પહેલા તીર્થકર શ્રીમાન નાભિરાજાના પુત્ર, પ્રથમ રાજ, પ્રથમ ગી અને યોગીઓના પણું લક્ષરૂપ, સુંદર દેહવાળા દેવને - મસ્કાર કરું છું. આ ભરતખંડમાં સંસારરૂપી સમુદ્રને તારે એવું છેલ્લું રાસન જેમનાથી પ્રીન્યું એવા અને દેવતાઓની મળે છે તેવા ચરમ तीर्थरने (महावी२ २वामीन) नम२४२ ४३७. थे, पांय, यार, अने ये
SR No.022243
Book TitleArhanniti
Original Sutra AuthorN/A
AuthorManilal Nathubhai Dosi
PublisherJain Gyan Prasarak Mandal
Publication Year1906
Total Pages320
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy