SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ (१४२) ખર્ચ થયું હોય તે રાજાએ પ્રતિવાદિ પાસેથી અપાવવું તે માટે यो नियोगेऽर्थिनो जातो व्ययः प्रत्यर्थिनो नृपः ॥ तद्रव्यं दापयेत्सर्व लिखित्वा जयपत्रके ॥ २० ॥ આવા કામમાં વાદિને દાદ મેળવતાં જે કંઈ ખર્ચ થયો હોય તે દ્રવ્ય હુકમ નામા પત્રમાં લખીને રાજાએ અપાવવું. અર્થાત્ થાપણની २४ ५२ भयनी मां! यापीन दुभ ना, ४२९. अथोपनिधि हरणविषयमाह ॥ वे उपनिधिना ४२४ने। वि५५ छ: कश्चिचोपनिधेहर्ता भूपेन यदि निश्चितः ॥ दंड्यः स्यादापयित्वा प्राक् निक्षिप्तक्षेपकाय तं ॥ २१ ॥ પૂર્વે જેનું લક્ષણ કર્યું છે તેવા ઉપનિધિને અમુક હરનાર છે એમ જે રાજાએ નક્કી કર્યું તે પ્રથમ વાદિને તેનું ધન અપાવીને रातो पछी पोताना ' सुख श्वा. यः कैतवेन कीचंद्वचयेत्स दंडय इत्याह ॥ ४५८१ ने छतरे ते ने पात्र थाय छ; राज्यगेहे श्रुतं मित्र नृपः कुद्धस्तवोपरि ॥ ततस्त्वं मद्गृहे तिष्ठ रक्षामि त्वामसंशयम् ॥ २२ ॥ चेद्भूयस्त्वद्रहस्थानि वस्तूनि द्राक् गृहीष्यति ॥ त्वदिच्छा चेत्समस्तानि मद्रेहे स्थापयाम्यहम् ॥ २३ ॥ इत्येवं कैतवं कृत्वा भयं दत्वा हरेद्धनम् ॥ - कन्यावास्तुहिरण्यादि हेतुभिर्विविधैः खलः ॥ २४ ॥
SR No.022243
Book TitleArhanniti
Original Sutra AuthorN/A
AuthorManilal Nathubhai Dosi
PublisherJain Gyan Prasarak Mandal
Publication Year1906
Total Pages320
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy