SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ (१४४) ते पुत्र थाय शुभ नायुं मन्यविभक्तकुल क्रमागतद्रव्ये श्वसत्त्वे पुत्रवध्वाः कीदृशोऽधिकार इत्याह ॥ व्यणुन थमे વંશપર પરાથી ચાલ્યું આવેલું દ્રવ્ય હાય તેમાં સાસુની હયાતીમાં પુત્રની વડુમાં કેવા અધિકાર તે કહે છે:-- अविभक्तं क्रमायातं श्वसुरस्वं न हि प्रभुः ॥ कृत्ये निजे व्ययीकर्तुं सुतसम्मतिमंतरा ।। १०० ।। વંશ પર પરાથી ચાલ્યું આવેલું નગર વેચાએલ સસરાનું ધન પુત્રની સંમતિ લીધા સીવાય તેણી પેાતાના કાર્યમાં વાપરવાને સમર્થ થતી નથી. विभक्ते तु व्ययं कुर्याद् धर्मादिषु यथारुचि ॥ तत्पत्न्यपि मृतौ तस्य कर्तुं शक्ता न तद्वययम् ।। १०१ ।। निर्वाहमात्रं गृह्णीयात् तद्द्द्रव्यस्य च मिषतः ॥ प्राप्तोधिकारं सर्वत्र द्रव्ये व्यवहृतौ सुतः ॥ १०२ ॥ 'तथापीशो व्ययं कर्तुं न हांवानुमतिं विना ॥ सुते परासौ तत्पत्नी भर्तुर्धनहरी स्मृता ॥ १०३ ॥ यदि सा शुभशीला स्त्री श्वश्रूनिर्देशकारिणी || कुटुंबपाळने शक्ता स्वधर्मनिरता सदा ॥ १०४ ॥ सानुकूला च सर्वेषां भर्तुर्मचकसेविका ।। श्वश्रूं याचेत पुत्रं हि विनयानतमस्तका ।। १०५ ।। न हि सापि व्ययं कर्तुं समर्था तद्धनस्य वै ॥
SR No.022243
Book TitleArhanniti
Original Sutra AuthorN/A
AuthorManilal Nathubhai Dosi
PublisherJain Gyan Prasarak Mandal
Publication Year1906
Total Pages320
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy