SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ (५२) અન્યાય કરવાને ઇચ્છે છે; એ વિધિ નિષેધાત્મક વ્યવહાર અધીકારીની અપેક્ષાએ પણ અરઢ પ્રકાર હોય છે તે કહે છે – ऋणादानं च संभूयो-त्यानं देयविधिस्तथा ॥ दायः सीमाविवादश्च वेतनादानमेव च ॥५॥ क्रयेतरानुसंतापो विवादः स्वामिभृत्ययोः॥ . निक्षेपः प्राप्तवित्तस्य विक्रयः स्वामिनं विना ॥६॥ वाक्पारुष्यं च समयव्यतिक्रांतिः स्त्रिया ग्रहः ॥ द्यूतं स्तन्यं साहसं च दंडपारुष्यमेव च ॥ ७ ॥ स्त्रीपुंधर्मविभागश्चेत्येते भेदाः प्रकीर्तिताः ॥ व्यवहारिकमार्गे ऽस्मिन्नष्टाग्रदशसंख्यया ॥८॥ ऋणग्रहणं ऋणादानं १ बहुभिर्मिलित्वा कृत्यापादनं २ दातुं योग्यस्यविधिः ३ दायभागः ४ सीमायाः विवादः ५ वेतनादानं ६ क्रयविक्रयपश्चात्तापः ७ स्वामिभृत्ययोर्विवादः ८ प्राग्नवस्तुन उत्तमे पुरुष स्थापनं निक्षेपः ९ स्वामिनं विना तद्वस्तुवाक्रयः १० वापारुप्यं ११ मर्यादाव्यतिक्रमः १२ परस्त्री ग्रहणं १३ द्यूताभियोगः १४ स्तैन्यवादः १५ साहसपारुष्यं १६ दंडपारुष्यं १७ स्त्रीपुरुषधर्मः १८ इनि अष्टादश भेदा अस्मिन्व्यवहारमार्गे स्मृताः ॥ કરજ કરવું અને દેવું આપવું ૧ ઘણએ મળી કાર્ય કરવું ?
SR No.022243
Book TitleArhanniti
Original Sutra AuthorN/A
AuthorManilal Nathubhai Dosi
PublisherJain Gyan Prasarak Mandal
Publication Year1906
Total Pages320
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy