________________
251-253
254-261
नित्य विचारणीय प्रश्नाह, पारस्परिक, जातीयैक्यनिर्देशं, अन्य कर्तव्यमाह, अकरणीय चेष्टादीनां, स्व-आत्मोद्धारोपायं, लोकव्यवहारमाह, मनुष्येषु क्रकचक्रौञ्चश्चाह, महोद्वेगकरानामाह, उपसंहरन्नाह । -नवमोल्लास:
पापादीनां प्रश्नाह, पञ्चपातकं ,बन्धकपापादीनां, अधुना पापफलमाह, उपसंहरन्नाह। -दशमोल्लासः
धर्माचरणार्थोपदेशक्रमाह, धर्मप्रशंसामाह, धर्मस्यचतुर्पकारमाह, बहिर्तप, अन्तःतप, अस्यार्थे दृष्टान्तमाह, शरावसरञ्चनावज्जगत्स्वरूपमाह, उपसंहरनाह, । -एकादशोल्लासः
262-278 कायपञ्जरपालितोपदेशमाह, योगीवासस्य देहस्वरूपाह, समाधिस्थानलक्षणं, स्वस्थपुरुषलक्षणं, ध्यानयोग्यपुरुषलक्षणं, योगीजना: कालेन भक्ष्यते, मैत्रीभावलक्षणं, प्रमोदभावलक्षणं, करुणाभावलक्षणं, मध्यस्थभावलक्षणं, बहिरात्मान्तरात्माश्चाह, परमात्म परिभाषाह, चतुर्विधध्यानमाह, वर्णक्रमे मन्त्राक्षरध्यानफलोच्यते, चञ्चल हि मनः, रूपातीत ध्यानमाह, तत्त्वमाह, क्षेत्रक्षेत्रज्ञवर्णनं, संसारमोक्षश्चाह, आत्मध्यानमाह, आत्मस्थस्थितिं, शङ्का, उत्तरम्, पुनरपि शङ्का, अन्य शङ्का, तस्योत्तरम्, अन्य शङ्का, तस्यात्तरम्, जीवस्यलक्षणं, उपसंहरन्नाह। -द्वादशोल्लासः
279-283 कालादिविचारमाह, अन्त्यकाल कर्तव्यं, सत्पुरुषस्वभावाह, सत्पुरुषस्वभावाह, पुनश्चक्रशोचनीयं, उपसंहरन्नाह, प्रशस्तिः ।
XiX