________________
तत्र मण्डलोत्पातमाह
-
अथ जन्मचर्या नाम अष्टमोल्लासः : 169
भूमिकम्पो रजोवृष्टिर्दिग्दाहोऽकालर्वषणम् । इत्याद्याकस्मिकं सर्वमुत्पात इति कीर्त्यते ॥ 30 ॥
भूकम्प, धूलवृष्टि, दिशाओं में दावानल, असमय वृष्टि इत्यादि लक्षण अचानक प्रकट हों तो वे सब 'उत्पात' कहे जाते हैं।
ईत्यनीतिप्रजारोगरणाद्युत्पातजं
*
फलम् ।
मण्डलाख्यासमं प्रायो वह्निवाय्वादिकं तथा ॥ 31 ॥
ईति, अनीति, प्रजा में शारीरिक रोग, संग्राम इत्यादि उत्पात के फल मण्डल के नामानुसार जानने चाहिए। जैसे अग्निमण्डल में उत्पात हो तो अग्निकाण्ड उपद्रव, वायुमण्डल में हो तो अन्धड़-तूफान का उपद्रव इत्यादि जाने ।
उत्पातोऽपि च माहेन्द्र वारुणे मण्डले च यः ।
स शुभः पुनरित्यूचे तस्मिन् सर्वं शुभं वदेत् ॥ 32 ॥
उत्पात भी यदि वारुण अथवा माहेन्द्र मण्डल के अन्तर्गत हों, तो शुभकारी
को संक्षिप्त रूप से ‘समासंहिता' में कहा है- आर्यम्णपूर्वं भचतुष्टयं च शशाङ्कमादित्यमथाश्विनी च। वायव्यमेतत्पवनोऽत्र चण्डो मासद्वयेनाशुभदः प्रजानाम् ॥ अजैकपादं बहुलाभरण्यो भाग्यं विशाखा गुरुभं मघा च । क्षुदग्निशस्त्रामयकोपकारि पक्षैस्त्रिभिर्मण्डलमग्निसंज्ञम् ॥ प्राजापत्यं वैष्णवं मैत्रमैन्द्रं विश्वेसं स्याद्वासवं चाभिजिच्च । ऐन्द्रं ह्येतन्मण्डलं सप्तरात्रात् कुर्यात्तोयं हृष्टलोकं प्रशान्तम् ॥ आर्हिर्बुध्यं वारुणं मूलमाप्यं पौष्णं सापं मन्मथारीश्वरं च । सद्यः पाकं वारुणं नाम शस्तं तोयप्रायं हृष्टलोकं प्रशान्तम् ॥ उल्काहरिश्चन्द्रपुरं रजश्च निर्घातभूकम्पकुप्प्रदाहाः । वातोऽतिचण्डो ग्रहणं रवीन्द्बोर्नक्षत्रतातारागणवैकृतानि ॥ व्यभ्रे वृष्टिर्वैकृतं चातिवृष्टिर्धूमोऽनग्निर्विस्फुलिङ्गार्चिषो वा । वन्यं सत्त्वं ग्राममध्ये विशेद्वा रात्रावैन्द्रं कार्मुकं दृश्यते वा । सन्ध्याविकारः परिवेषखण्डा नद्यः प्रतीपा दिवि तूर्यनादः । अन्यच्च यत्स्यात् प्रकृतेः प्रतीपं तन्मण्डलैरेव फलं निगाद्यम् ॥ (सविवृत्ति बृहत्संहिता 34, 23 पर उद्धृत)
'अमृतकुम्भ' नामक अल्पज्ञात ग्रन्थ में आया है— अर्यम्णचित्रादिति भैन्दवाश्विस्वात्योऽर्कभं चेति गणोऽनिलस्य । याम्याजपादानि भगोऽपि पौष्णमघाविशाखा हुतभुग्गणोऽयम् ॥ तोये शाहिर्बुध्न्यरक्षोम्बुपूषासपेशानं वारुणाग्निश्च भानि । मैत्रं ब्राह्मं वैष्णवं वासवेंद्र वैश्वं चैन्द्रोऽयं भवर्गोऽभिजिच्च ॥ (मुहूर्तदीपक श्लोक 55 की टीका में उद्धृत)
इनका फल इस प्रकार कहा गया है— वायोर्गणात्कोऽपि यदोपसर्गो भवेत्तदानीं पवनोऽतिचण्डः । सिक्ता भवेद्वा रुधिरेण भूमिर्लोके नृप चापि महानधर्मः ॥ वह्नेर्गणे नेत्ररुजोऽतिसार : पृथ्व्यर्षहानिर्ज्वलनप्रकोपः । गाश्चाल्पदुग्धास्तरवोऽतिफलाः स्युर्गर्भप्रपातश्च नितम्बिनीनाम् ॥ गावो बहुक्षीरघृतादियुक्ता वृक्षाः प्रजाः क्षेमसुभिक्षयुक्ताः । मेघाः प्रभूताम्बुमुचो भवन्ति वर्गे जलेशस्य च सोपवर्गे ॥ महेन्द्रवर्गे वनितासु सौख्यं प्रजाश्च सर्वा मुदिता भवन्ति । निकामवर्षी मघवा धरित्री प्रभूतसस्याधिगमश्च विद्यात् ॥ (तत्रैवोद्धृत)
कामन्दक एवं नारदपुराणकार ने छह प्रकार की ईतियाँ बताई हैं— अतिवृष्टिरनावृष्टिः शलभाः मूषिकाः खगाः। अत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ ( कामन्दकीयनीतिसार एवं नारदपुराण पूर्व. 77, 94 )