SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ १६ विषय अध्यात्मवर्जितं शास्त्रमपि संसार: समता हितमेकपदज्ञानं प्रमाणम्त्रिपदीविचारणे चिलातिपुत्रस्य स्वर्गगमनम् -. अस्य चिलातिपुत्रस्य माध्यस्थ्येन फलं जातं— अध्यात्मपूतात्मनोऽनेकान्ते शास्त्रे विकस्वरभक्तिर्भवति-. ज्ञानयोगशुद्धिनामा द्वितियोऽधिकारः ज्ञानयोगं स्वजीवने प्रतिदिनं प्रयुञ्जीत - प्रातिभ - ज्ञानविशेषस्य विवरणम् सर्वशास्त्राणां व्यापारो दिगप्रदर्शने एव समाप्त:वस्तुत आत्मनोलक्षकं शास्त्रं न तु दर्शकम् -. आत्मदर्शनाऽपेक्षो, ज्ञानेनाऽन्तर्मुखो भवेत्आत्मविषयकज्ञाने मग्नस्य पुद्गललीलायां नाऽनुरागःका आध्यात्मिकी सुधा ? किं आध्यात्मिकं विषं ? -. स्वभावचिन्तनद्वारोपनता विषयास्त्यागधर्मायैव-. सिद्धसाधकयोः को विशेषः ? -. योगारम्भ-सिद्धयोगयोः कुत्र सुखदुःखे स्तः ? - . किं आत्मीयं ज्ञानं? किं आत्मीयं सुखं ? -. सुखदुःखयो र्लक्षणम् ज्ञानमग्नताजन्यं सुखमनुपमम् कीदृशः साधोः पर्यायवृद्धितः प्रशमसुखवृद्धिः ? - . उत्तमज्ञानस्य प्रतिपादनम्-. सविकल्पक-निर्विकल्पकसमाधिद्वये विशेष इन्द्रियानिन्द्रियगम्यं न शुद्धद्रव्यलक्षणम् शुद्धात्मद्रव्यलक्षणम् -. एतदर्थं वेदोऽप्यनुभाषते -. विशुद्धानुभवं विना परं ब्रह्मागम्यमस्ति पृष्ठ नं. ५२ ५२ ५४ ५४ ५५ ५७ ५७ ५८ ५९ ५९ ६० ६१ ६१ ६२ ६३ ६३ ६४ ६५ ६५ ६७ ६८ ६९ ७० ७० ७१
SR No.022238
Book TitleAdhyatmaop Nishad
Original Sutra AuthorN/A
AuthorVikramsenvijay
PublisherLabdhi Bhuvan Jain Sahitya Sadan
Publication Year2010
Total Pages178
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Book_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy