________________
समओ जहण्णमंतर, उक्कोसेणं तु जाव छम्मासा। आहारसरीराणं, उक्कोसेणं नवसहस्सा॥१६॥ तित्थयररिद्धिदसण, सुहुमपयत्थोवगाहहेउं वा। संसयवुच्छेअत्थं, गमणं जिणपायमूलंमि॥१७॥'
(प्रवचनसारोद्धारः १५८१, १५८०, १५८२) 'संमणिं अवगअवेअं, परिहारपुलायमप्पमत्तं च।
चउदसपुब्विं आहा-रगं च न कयाइ संहरइ॥१८॥' (सिद्धप्राभृतः २०) 'वेउब्वियलद्धीए, अणु व्व सुहुमा खणेण जायंति। कंचणगिरि व्व गुरुणो, लहुदेहा अक्कतूलं व॥१९॥ पडओ पडकोडीओ, पकुणंति घडाओ घडसहस्सा उ। चिंतिअमित्तं रूवं, खणेण विरयंति किं बहुणा ?॥२०॥' 'अंतमुहत्तं नरए, मुहत्त चत्तारि तिरियमणुएसु।
देवेसु अद्धमासो, उक्कोस विउव्वणाकालो ॥२१॥' (दण्डकप्रकरणम् १०) 'अक्खीणमहाणसिया, भिक्खं जेणाणियं पुणो तेणं। परिभुत्तं चिय खिजइ, बहुएहिवि न उण अन्नेहिं॥२२॥'
(प्रवचनसारोद्धारः १५०४) अक्षीणमहालयाऽप्येतदन्तर्गतैव। 'संघाइयाण कजे, चुण्णिजा चक्कवट्टिमवि जीए। तीए लद्धीइ जुओ, लद्धिपुलाओ मुणेयव्वो॥२३॥'(सम्बोधप्रकरणम् ७४९) 'भवसिद्धियपुरिसाणं, एयाओ हुँति सयललद्धीओ। भवसिद्धियमहिलाणं, जित्तिय जायंति तं वुच्छं॥२४॥ अरिहंतचक्किकेसव-बलसंभिन्ने य चारणा पुव्वा। गणहरपुलाय आहा-रगं च न हु भवियमहिलाणं॥२५॥ अभवियपुरिसाणं पुण, दसपुव्विल्लाउ केवलित्तं च।
उज्जुमई विउलमई, तेरस एयाओ न हवंति॥२६॥ १. “समणं अवगयवेयं” इति सिद्धप्राभृते। २. “चक्कवट्टिसेणंपि” इत्यपि॥ ...२२८...
अष्टाविंशतिलब्धयः
प