________________
'न हणइ न हणावेइ, हणंतं नाणुजाणइ ।
न पयइ न पयावेइ, पयंतं नाणुजाण ॥ १ ॥
न किणड़ न किणावेइ, किणतं नाणुजाण ।
जो भिक्खू तस्स तं होड़, नवकोडिविसुद्धयं ॥ २ ॥ ' ( गाथासहस्री ४००, ४०१ ) इति गाथार्थः॥२९॥ अथैकोनत्रिंशत्तमीं षट्त्रिंशिकामाह -
अडवीसलद्धिपयडण - पउणो लोए तहा पयासंतो ।
अंडविहपभावगत्तं, छत्तीसगुणो गुरू जयउ ॥ ३० ॥ व्याख्या – सुबोधैव । नवरं - अष्टाविंशतिलब्धय आमर्षौषध्यादयः। यदाह'आमोसहि १ विप्पोसहि २, खेलोसहि ३ जल्लमोसही चेव ४ । सव्वोसहि ५ संभिन्ने ६, ओहि ७ रिउ ८ विउलमइलद्धी ९ ॥ १ ॥ चारण १० आसीविस ११ केवली य १२ गणहारिणो १३ य पुव्वधरा १९४ । अरिहंत १५ चक्कवट्टी १६, बलदेवा १७ वासुदेवा य १८ ॥ २ ॥ खीरमहुसप्पिआसव १९, कुट्ठयबुद्धी २० पयाणुसारी य २१ । तह बीअबुद्धि २२ तेअग २३, आहारग २४ सीयलेसा य २५ ॥ ३ ॥ वेउव्वियदेहलद्धी २६, अक्खीणमहाणसी २७ पुलागा य २८ । परिणामतववसेणं, एयाओ हुंति लद्धीओ ॥ ४ ॥ ' ( रत्नसञ्चयः ३८६-३८९)
एतद्विवरणगाथाश्चेमाः -
'संफरिसणमामोसो, मुत्तपुरीसाण विप्पुसो वावि ।
अन्ने विडित्ति विट्ठ, भासंति पइत्ति पासवणं ॥ १ ॥ एए अन्नेव बहू, जेसिं सव्वेवि सुरहिणोऽवयवा । रोगोवसमसमत्था, ते हुंति तहोसहिं पत्ता ॥२॥
।
२८
जो
सुणइ सव्वओ
सुइ बहुए व सद्दे, भिन्ने संभिन्नसोओ सो ॥ ३ ॥ रिउ सामन्नं तम्मत्तगाहिणी रिउमई मणोनाणं । पायं विसेसविमुहं, घडमित्तं चिंतियं मुणइ ॥ ४ ॥
...२२६...
मुण-इ सव्वविसए य सव्वसोएहिं ।
नवकोटिविशुद्धग्राही, अष्टाविंशतिलब्धयः