________________
'एगाइमासवुड्डीए, एयाओ हुंति कालओ। अणुट्ठाणं पुणो एवं, पढमाए सुद्धदसणं॥२॥ बीया पडिमा नेया, सुद्धाणुव्वयपालणं। सामाइयपडिमा उ, सुद्धं सामाइयं चिय॥३॥ अट्ठमीमाइपव्वेसु, सम्मं पोसहपालणं। सेसाणुट्ठाणजुत्तस्स, चउत्थी पडिमा इय॥४॥ निक्कंपो काउस्सग्गं तु, पुव्वुत्तगुणसंजुओ। करेइ पव्वराइसुं, पंचमी पडिमा इमा॥५॥ छट्ठीए बंभयारी सो, फासुयाहारसत्तमी। वजे सावजमारंभं, अट्टमिं पडिवण्णओ॥६॥ अवरेणावि आरंभं, नवमी नो करावए। दसमी पुण उद्दिटुं, फासुयंपि न भुंजए ॥७॥ इक्कारसीइ निस्संगो, धरेइ लिंगं पडिग्गहं। कयलोओ सुसाहुव्व, पुव्वुत्तगुणसायरो॥८॥ नाममित्तमिमं वुत्तं, किंचिमित्तं सरूवओ। उवासगपडिमाणं च, विसेसो सुयसायरे॥९॥ तथा द्वादशसङ्ख्यानि श्राद्धव्रतानि स्थूलप्राणातिपातनिवृत्त्यादीनि। यदाह - 'पाणिवह १ मुसावाए २, अदत्त ३, मेहुण ४ परिग्गहे ५ चेव। दिसि ६ भोग ७ दंड ८ समइय ९, देसे १० पोसह ११ ऽतिहिविभागे १२॥१॥ संकप्पनिरवराहं, दुहा तिहा तसजिआ न हंतव्वा। कन्नालियाइपमुहं, थूलालीयं न वत्तव्वं॥२॥ खत्तखणणाइचोरंकारकरमदत्तयं न घेत्तव्वं। परदारपरीहारो, अहवावि सदारसंतोसो॥३॥ धणधन्नाइपरिग्गह-परिमाणं माणवेहिँ कायव्वं ।
किच्चा सयलदिसासुं, अवही अवहीरिउं लोहं॥४॥ १. सकलदिशासु अवधिः कार्यः अवधीर्य लोभम्। ...२०२...
एकादश श्राद्धप्रतिमाः, द्वादश व्रतानि