________________
श्रीमद्रत्नशेखरसूरिकृतस्वोपज्ञदीपिकाख्यविवृत्या समेतं
श्रीगुरुगुणषट्त्रिंशत्षट्त्रिंशिकाकुलकम् ।
श्रीमदर्हंपदं जीयानू, महोदयमहोज्ज्वलम् । जगत्त्रितयसाम्राज्यं, यत्प्रसादर्द्धिवर्णिका ॥ १ ॥
१
कलाकुलनयज्ञान-सम्पद्विस्तारकारकः। श्रीयुगादिजिनो भूयाद्, भविनां भूरिभूतये ॥२॥ भूर्भुवः स्वस्त्रयीशार्च्यः, कल्याणार्णवचन्द्रमाः । निरस्ताशेषदोषः श्री - शान्तिः शान्तिं तनोतु वः ॥ ३ ॥ स श्रीनेमिजिनो जीयात्, श्यामलाऽपि यदङ्गरुक् । सुधाञ्जनशलाकेव, सुदृशां दृग्विशुद्धये ॥४ ॥ यन्नामस्मृतिमात्रेण, मनोऽभीष्टार्थसिद्धयः । प्राणिनां स्युः सदा स श्री पार्श्वनाथोऽस्तु वः श्रिये ॥ ५ ॥ सर्वज्ञोऽतिशय श्रीमान्, प्रातिहार्यैरलङ्कृतः । वर्धमानो जिनो भूयाद्, वर्द्धमानसमृद्धये॥६॥ श्रीमन्तोऽजितनाथाद्याः, सर्वेऽन्येऽपि जिनेश्वराः । सन्तु श्रेयः श्रियः सिद्ध्यै, वृद्ध्यै च सुखसम्पदाम् ॥७॥ अहंपूर्विकया सर्वा, यं सेवन्ते सुलब्धयः । स गुरुर्गौतमो मे स्ताद्, अद्भुताभीष्टलब्धये॥८॥ अर्हद्विगः सरसीभवं गणधरादित्यप्रभोद्भासितं, त्रैलोक्येश्वरषट्पदैरविरतं चाघ्रातसारं मुदा । हस्ताद् दृष्टिपथान्मुखाच्च मुनिभिर्नित्यं न यन्मुच्यते, तज्जैनागमपङ्कजं मम मनोहंसस्य भूयान्मुदे ॥ ९ ॥ श्रीशारदा शारदशर्वरीश-विभाभिरामोज्ज्वलकायकान्तिः। ममोज्ज्वलध्यानपथावतीर्णा, वर्णानुपूर्वी विमलां तनोतु ॥ १० ॥
१. क - पुस्तके 'जीयात् ' ॥
..१५६...
श्रीगुरुगुणषट्त्रिंशत् षट्त्रिंशिकाकुलकविषयानुक्रमणिका