________________
॥ अर्हम्॥ ॥ श्रीगुरुगुणषट्त्रिंशत्षट्विंशिकाकुलकविषयानुक्रमणिका॥ विषयाः पृष्ठाङ्काः | विषयाः
पृष्ठाङ्काः विवृतिकारमङ्गलाचरणादि ......... १५६ पञ्चविधेन्द्रियविषयस्वरूपम् ... १७३-१७४ नमस्काराभिधेयादि ........... १५७-१५८ पञ्चविधप्रमादस्वरूपम् ........ १७४-१७५ ॥ प्रथमषट्त्रिंशिकाविषयोपक्रमः॥ पञ्चविधास्रवस्वरूपम् ................ १७५
| पञ्चविधनिद्रास्वरूपम् ................ १७५ चतुर्विधदेशनास्वरूपम् ....... १५९-१६०
| पञ्चविधकुभावनास्वरूपम् ..... १७५-१७६ चतुर्विधकथास्वरूपम् ................ १६०
षट्काययतनास्वरूपम् ................ १७६ चतुर्विधधर्मस्वरूपम् .......... १६०-१६२
॥ चतुर्थषट्त्रिंशिकाविषयोपक्रमः॥ चतुर्विधभावनास्वरूपम् ....... १६२-१६३ चतुर्विधस्मारणास्वरूपम् ............ १६३
षड्वचनदोषस्वरूपम् ......... १७७-१७८ चतुर्विधार्तध्यानस्वरूपम् ...... १६३-१६४
.......... १७८-१७९ षड्लेश्यास्वरूपम्
षड्विधावश्यकस्वरूपम्....... १७९-१८१ चतुर्विधरौद्रध्यानस्वरूपम् ............ १६४
षड्द्रव्यस्वरूपम् . ................. १८१ सप्रभेदचतुर्विधध्यानस्वरूपम् .. १६४-१६६
षड्दर्शनस्वरूपम् . ........... १८१-१८२ चतुर्विधशुक्लध्यानस्वरूपम् ... १६६-१६७
षड्भाषास्वरूपम् . ................. १८३ ॥ द्वितीयषट्त्रिंशिकाविषयोपक्रमः॥
| ॥ पञ्चमषट्त्रिंशिकाविषयोपक्रमः॥ पञ्चविधसम्यक्त्वस्वरूपम् ..... १६७-१६८
| सप्तविधभयस्वरूपम् ................. १८४ पञ्चविधचारित्रस्वरूपम् ........ १६८-१६९
सप्तविधपिण्डैषणास्वरूपम्............ १८४ पञ्चविधमहाव्रतस्वरूपम् ....... १६९-१७० सप्तविधपानैषणास्वरूपम् ............. १८४ पञ्चविधव्यवहारस्वरूपम् ............. १७०
| सप्तविधसुखस्वरूपम् .......... १८४-१८५ पञ्चविधाचारदिग्दर्शनम् ...............
| अष्टविधमदस्थानस्वरूपम् ..... १८५-१८६ पञ्चविधसमितिस्वरूपम् ....... १७०-१७१
॥ षष्ठषट्त्रिंशिकाविषयोपक्रमः॥ पञ्चविधस्वाध्यायस्वरूपम् ............ १७१
अष्टविधज्ञानाचारस्वरूपम् ..... १८६-१८७ एकविधसंवेगस्वरूपम् ........ १७१-१७२
अष्टविधदर्शनाचारस्वरूपम् ........... १८७ ॥ तृतीयषट्त्रिंशिकाविषयोपक्रमः॥ अविचारित्राचारस्वरूपम..........१८॥ पञ्चविधेन्द्रियस्वरूपम् ......... १७२-१७३ | अष्टविधवादिगुणस्वरूपम् ..... १८७-१८८ ...१५२...
श्रीगुरुगुणषट्त्रिंशत्षट्त्रिंशिकाकुलकविषयानुक्रमणिका
१७०