________________
१८८
શ્રી જૈન જ્ઞાન ગીતા.
निग्गन्थे पावयणे,
सावए सेवि कोविए पोएण ववहरन्ते, पिण्डं नगरमागर ॥ १८७
अह अन्नया कयाइ, पासाया लोयणे टिओ - वज्झ मण्डणसोभागं,
बझं पास वज्झगं ।। १८८
तंपासिऊण संवेगं,
समुद्दपालोइण मन्त्रवि
अहोऽसुभाण कम्माणं, निज्जाणं पावगंइमं ॥ १८९
संबुद्धो सोतहिं भगवं,
"परम संवेग मागओ
आपुच्छम्मा पियरो, पव्वए अणगारियं । १९०