________________
+ सिद्धान्तसार.
(५१)
वीर मेघकुमार प्रत्ये केहेता हवा. ए छातासूत्रना प्रथमाध्ययननो सूत्रार्थ. ___ हवे सुखविपाकसूत्रना बोजा अध्ययननो पाठ लखीए बीए:तेणंकालेणं तेणंसमयेणं इदेव जंबुद्दीवे २ जारहेवासे हत्थिणारे णामं नयरे होत्या. तत्थणं हथिणारेणयरे सुमुहेणामं गादाव परिवसइ अढे. तेणंकालेणं तेणंसमयेणं धम्मघोसेणामथेरा जाइसंपन्ना जाव पंचदि समणसएहिं सहि संपरिवुमा पुवाणुपुश्विं चरमाणा गामाणुगामं उऊमाणा जेणेव दत्थिणानरेनगरे जेणेव सहस्सं व वामे उजाणे तेणेव उवागढ२ ता अदापडिरुवं नग्गरं गिन्दित्ताणं संजमेणं तवसा अप्पाणं नावेमाणस्स. तेणंकालेणं तेणंसमयेणं धम्मघोसेणं घेराणं अंतेवासी सुदत्तणामं अणगारे जराले जाव तेनलेसेणं मासेणं विदर३. तंसे सुदत्तेअणगारे मासखमण पारणगंसि पढमाए पोरसिए सद्यायंकरेइ जहा गोयम तहेव धम्मघो स थेरा आपुति जाव अममाणे सुमुदस्स गादावश्स्स गेहं अणुपवि. तत्तेणंसे सुमुदे गादावर सुदत्तं अणगारं एजमाणं पास २ त्ता दस्तुळे आसणा अब्नु पायपिढा पच्चोरुहेत्ति एगसामियं उत्तरासंगंकरे। सुदत्तंत्रणगारं सत्तह पयाइं अणुगति ३ त्ता आयादिणं पयादिणं करेति ३ त्ता वंदर नमस जेणेव नत्तघरे तेणेव उवागब २ सयदलणं विनलेणं असणं ४ पमिलानेसमाणे तुहे. तत्तेणं तस्स सुमुहस्स गादावश्स्स दवसुक्षेणं दायगसुघेणं तिविदेणं तिकरणसुझणं सुदत्तेअणगारे प