________________
+ सिदान्तसार नजाण. तएणंते थेरानगवंतो कालासबेसियपुत्तं अणगारे एवं वयासि जाणामोणं अजो सामाश्यं, जाणामोणं अजो सामाश्यस्स अहं जाव जाणामोणं अजो विउसगस्स अहं. तएणं कालासवेसियपुत्ते अणगारे ते बेरेनगवंते एवं वयासि. जणं अजो तुने जाणह सामाश्य, जाणद सामाश्यस्स अहंजाव जाणद विउसगस्स अहं,के ने अजोसामाश्ए,केने अजो सामाश्यस्स अहे,केले जाव विनसगस्स अहे? तएणते थेरानगवंतो कालासवेसियपुतं अणगारंएवं वयासि आयाणे अजोसामाइए आयाणेजो सामाश्यस्स अहे जाव विउसगस्स अहे.तएणं से कालासवेसिय पुत्ते अणगारे ते थेरे जगवं एवं वयासि जणं नंते अजो आया सामाइए आया सामाश्यस्स अहे जाव
आया विनसगस्सअहे अवटु कोह माण माया लोने किम अजो गरह कालास संजमहाए से जंते किं गरहा संजमे अगरहा संजमे? कालास गरदा संजमे नोअगरदा संजमे. गरदा वियणं सवं दोसं पविणेति सवं वालियं परिणाए एवं खुणे आया संजमे उवहिए जवश्, एवं खु णे आया संजमे उवचिए नवइ, एवं खु आया संजमे उवहिए नवइ. एवणं कालासवेसियपुत्ते अणगारे संबुधे थेरेनगवंते वंदणमंस वंदिता णमंसित्ता एवं वयासि. एएसिणं नंते पयाणं पुदिणाणयाए असवणयाए असणिआए अबोदियाए अणनिगमेणं अदिहाणं अस्सूयाणं अमुयाणं अविणायाणं अवोगमाणं अवोत्रिणाणं अणिकढाणं अणुवधारियाणं एयमठेपोसहहिए,णोपत्तिए,