SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ + सिद्धान्तसार.. (१०५) सुतत्तं नंते! साढू जागरियंतं साहू! जयंति! अबेगतियाणं जीवाणं सुतत्तं साहू अबेगतियाणं जीवाणं जागरियंतंसाढू. सेकेणणं नंते! एवं वुच्च अगतियाणं जाव साढू? जयंति ! जेश्मे जीवा अहम्मिया अदम्माणुया अहम्मिग अदम्मखाइ अहम्मपलो अहम्मपलबणा अहम्मसमुदायारा अहम्मेणं वित्तिकप्पेमाणा विदरइ एएसिणं सुतत्तं सादू. एणंजीवाणं सुत्तासमाणा नो बदणं पाण नूय जीव सत्ताणं उरकणयाए सोयणयाए जाव परियावणियाए वहति. एएणं जीवा सुत्तासमाणा अत्ताणं परंवा तउन्नयंवा नोबदहिं अहम्मियाहिं संजोयणाहिं संजोएत्तारो नवंति. एएसिणं जीवाणं सुत्ततं साढू. जयंति! जेश्मे जीवा धम्मतबिया धम्माणुया जाव धम्मेणं चेव वित्तिकप्पेमाणा विदर एएसिणं जीवाणं जागरियत्तं साढू. एएणं जीवा जागरा समाणा बदणं पाणाणं जाव सत्ताणं अदुकणयाए जाव अपरियावणयाए वहति. तेणं जीवा जागरासमाणा अप्पाणंवा परंवा तदुनयंवा बहिं धम्मियादिं संजोयणादिं संजोएत्तारो नवंति. एएणं जीवा जागरासमाणा धम्मजागरियाए अप्पाणं जागरश्त्तारो नवंति. एएसिणं जीवाणं जागरियंतं साहू. सेतेणणं जयंति ! एवं वुच्चर अजेगतियाणं जीवाणं सुत्ततं साढू अनेगतियाणं जीवाणं जागरियंतं साढू. अर्थः-सु० सुता निसाने वश पमया नंग हे जगवान ! सा० जला ? के जा जागता सा जला ? ए प्रश्न उत्तर. जण हे जयंति ! भण केटलाएक जो जीवने सुन निसावश पणुं सालबुं, एटले सुता.
SR No.022232
Book TitleSiddhant Sar
Original Sutra AuthorN/A
AuthorGambhirmal Hemraj Mehta
PublisherGambhirmal Hemraj Mehta
Publication Year1908
Total Pages534
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy