________________
कूपदृष्टान्तविशदीकरणं
(३१) जिनपूजायामपि अविधिसद्भावे एव दोष:,
(३२) अन्येषां मतम्...
नान्यथा,
४३
૪૩
४४
४४
४७
(३६) उत्तररूपा षष्ठीगाथा...
४७
(३७) अयतनाजनिता हिंसाऽज्ञानतो भवति
४७
४८
४८
(३८) अज्ञानजन्ययतनाजनितो दोष उत्तरकालभाविना शुभभावेनैव निवारयितुं शक्यः (३९) भक्त्यनुष्ठानमपि अविधिदोषं निरनुबन्धीकृत्य परम्परया मुक्तिजनकमिति. (४०) प्रीतिभक्ती स्वर्गप्रापिके वचनासङ्ग मोक्षसाधकौ इति हरिभद्रसूरि : (४१) दुर्गतनारीदृष्टान्तः
૪૯
૪૯
(४२) पूजासम्बन्धियतनावर्णनम् ..
પર
(४३) अविधिभक्तिरूपाभ्यां शुद्धाशुद्धयोगाभ्यां शुद्धाशुद्धरूपमिश्रकर्मबन्धापत्तिः
૫૨
૫૩
(४४) योगाध्यवसाययोर्मिश्रत्वं व्यवहारेणैव न तु निश्चये नेति प्रतिपादिका सप्तमी गाथा. (४५) व्यवहारस्य फलं वाग्व्यवहारमात्रमेव.
૫૩
૫૪
૫૪
(४६) महाभाष्ये अशुभरूपाणां शुभरूपाणामेव च योगाध्यवसायस्थानानां प्रतिपादनम् (४४) समूहालम्बनसम्भवेन मिश्रयोगाध्यवसायस्थानानामापत्तिः, तन्निराकरणं च ... (४५) अविध्यंशे उत्कटत्वेऽशुद्ध एव, विध्यंशे उत्कटत्वे 'शुद्ध एव योग इति निश्चयमतम्. (४६) योगस्य मिश्रत्वं बन्धकालस्य प्रदीघतया परिणामपरावृत्त्या च .
૫૬
૫૭
(४७) एकधारारूढे भक्तिभावेऽविधिदोषोऽपि निरनुबन्धः सन् भग्न इवावतिष्ठते.
૫૭
(४८) अष्टमी गाथा.
૬૧
(४९) विधियुतपूजायां द्रव्यमात्रहिंसया दुष्टत्वे मन्यमाने साधूनामाहारविहारप्रमुखमपि दुष्टं स्यात् इति उत्तरम् ...... ६१ (५०) जिनपूजायां द्रव्यहिंसा असदारम्भप्रवृत्तिनिवृत्तिफलत्वेनाहिंसारूपा इति पदार्थः, तत्साक्षिपाठश्च..... ६२ (५१) प्रकृतपदार्थप्रतिपादक एव षोडशकपाठः
૬૩
૬૪
(५२) भूमिकापेक्षया अप्रासुकदानादिकमपि गृहस्थानां कर्तव्यमेवेति प्रतिपादको भगवतीसूत्रवृत्तिपाठः . (५३) जिनपूजाधिकारिणो द्वे विशेषणे - यतिधर्माशक्तत्वं असदारम्भप्रवृत्तत्वं च .
૬૪
(५४) जिनपूजादौ परिमितसंसारफलकत्वार्थवादेन जिनाज्ञायोगः कल्पनीय एव.
૬૫
(५५) नवमी गाथा..
૬૬
(५६) ऋजुसूत्रनयमते प्रतिजीवं विभिन्ना हिंसा..
(५७) शब्दादिनयमते आत्मस्वरूपमाश्रित्य हिंसा.
(५८) आध्यात्मिकस्य अल्पस्याप्यारम्भस्य पुण्यानुबन्धिपुण्यप्रतिबन्धकत्वम्..
(३३) अन्येषां मतस्याविधियुतजिनपूजायामतिदेशः (३४) पञ्चमी गाथा .
(३५) प्रश्न:- परिणामप्रामाण्ये विधिविकलतायामपि को दोष: ?.
(५९) दशमी गाथा
(६०) प्राणातिपाततः कर्कशवेदनीयकर्मबन्धनिरूपको भगवतीसूत्रपाठः
૬૭
૬૭
૬૭
૬૮
૬૮