________________
ફૂપદષ્ટાંતવિશદીકરણ/ ગાથા : ૧ गाथा :
नमिऊण महावीरं तियसिंदणमंसियं महाभागं । विसईकरेमि सम्मं दव्वथए कूवदिद्रुतं ।।१।।
छाया :
(नत्वा महावीरं त्रिदशेन्द्रनमस्कृतं महाभागम् । विशदीकरोमि सम्यक् द्रव्यस्तवे कूपदृष्टान्तम् ।।१।।)
मन्वय :
त्रिदशेन्द्रनमस्कृतं महाभागं महावीरं नत्वा द्रव्यस्तवे कूपदृष्टान्तं सम्यक् विशदीकरोमि ।।१।। गाथार्थ :
ઈન્દ્રો વડે નમસ્કાર કરાયેલા, મહાભાગ=મહપ્રભાવશાળી અથવા મોટી કેવલજ્ઞાનરૂપી શોભાવાળા, શ્રી મહાવીરસ્વામીને નમસ્કાર કરીને દ્રવ્યસ્તવમાં દ્રવ્યસ્તવ વિષયક, ફૂપદષ્ટાંતને સમ્યક્ રીતે હું વિશદ કરું छु. ॥१॥ s:
नत्वा महावीरं त्रिदशेन्द्रनमस्कृतं, महाभागं महानुभावं, महती आभा केवलज्ञानशोभा, तां गच्छति यः स तथा तमिति वा । विशदीकरोमि =निश्चितप्रामाण्यकज्ञानविषयतया प्रदर्शयामि । सम्यक् असम्भावनाविपरीतभावनानिरासेन, द्रव्यस्तवे स्वपरोपकारजनकत्वानिर्दोषतया साध्ये इति शेषः। कूपदृष्टान्तं अवटदृष्टान्तं, धूमवत्त्वावहिलमत्तया साध्ये पर्वते महानसं दृष्टान्त इतिवदयं प्रयोगः । सार्थ :
नत्वा ..... प्रयोगः । विन्ट्री 43 नमार रायेला श्री महावीरस्वामीन નમસ્કાર કરીને, મહાનુભાવ=મહાપ્રભાવશાળી, અથવા મહાભાગનો બીજી રીતે