________________
१२१
કુપદષ્ટાંતવિશદીકરણ / ગાથા : ૧૩ उत्थान :
પૂર્વમાં કહ્યું કે, પ્રણિધાનાદિ આશયના અભાવને કારણે જો પૂજાને દ્રવ્યસ્તવ કહીએ તો અપ્રધાન દ્રવ્યસ્તવ કહેવાનો પ્રસંગ આવે, તે જ વાત ષોડશકમાં કહી છે, તે बतावे छ - टोड:
तदुक्तं षोडशके'प्रणिधि-प्रवृत्ति-विघ्नजय-सिद्धि-विनियोग-भेदतः प्रायः । धर्मज्ञैराख्यातः,शुभाशयः पञ्चधाऽत्रविधौ ।।१।। प्रणिधानंतत्समये, स्थितिमत्तदधाकृपानुगंचैव । निरवद्य-वस्तुविषयं, परार्थनिष्पत्तिसारंच ।।२।। तत्रैव तु प्रवृत्तिः शुभसारोपायसङ्गतात्यंतम् ।
अधिकृतयत्नातिशया-दौत्सुक्यविवर्जिता चैव ।।३।। विघ्नजयस्त्रिविधः खलु, विज्ञेयो हीनमध्यमोत्कृष्टः । मार्ग इह कण्टक-ज्वर-मोहजयसमः प्रवृत्तिफलः ।।४।। सिद्धिस्तत्तद्धर्मस्थानावाप्तिरिह तात्त्विकी ज्ञेया ।
अधिके विनयादियुता, हीने च दयादिगुणसारा ।।५।। सिद्धेश्चोत्तरकार्य विनियोगोऽवन्ध्यमेतदेतस्मिन् । सत्यन्वय-सम्पत्त्या, सुन्दरमिति तत्परं यावत् ।।६।। आशयभेदा एते, सर्वेऽपि हि तत्त्वतोऽनुमन्तव्याः ।
भावोऽयमनेन विना, चेष्टा द्रव्यक्रिया तुच्छा' ।।७।। इति । टीकार्थ :
तदुक्तं षोडशके - SAswi d j छ - “प्रणिधि ..... विधौ ।।
(१) 'प्रणिधि'==पुष्टि-शुदिना मनुष्य अभिभा, विधिविषय= विलित આચાર વિષયક, પ્રાયઃ કરીને ધર્મના જાણકારો વડે પ્રણિધાન, પ્રવૃત્તિ, વિધ્વજય, સિદ્ધિ