________________
૧૧૦
ફૂપદષ્ટાંતવિશદીકરણ/ ગાથા वरणचतुष्कान्तरायपञ्चकलक्षणानां चतुर्दशप्रकृतीनाम् अनादिकालात संतानभावे प्रवृत्तस्य बन्धस्य सूक्ष्मसम्परायचरमसमये यदा व्यवच्छेदः तदा । आसामेव चतुर्दशप्रकृतीनामुपशान्तमोहे यदाऽबन्धकत्वमासाद्याऽऽयु:क्षयेणाद्धाक्षयेण वा प्रतिपतितः सन् पुनर्बन्धेन सादिबन्धं विधाय भूयोऽपि सूक्ष्मसम्परायचरमसमये यदा बन्धविच्छेदं विधत्ते तदा तृतीयः । संज्वलनकषायचतुष्कस्य तु सदैव प्रवृत्तबन्धभावस्य यदाऽनिवृत्तिबादरादिर्बन्धविच्छेदं विधत्ते तदा द्वितीयः । ततः प्रतिपतितस्य पुनर्बन्धेन संज्वलनबन्धं सादि कृत्वा कालान्तरेऽनिवृत्तिबादरादिभावप्राप्तौ तद्बन्धविच्छेदसमये तृतीयः । निद्राप्रचलातैजस-कार्मणवर्णचतुष्काऽगुरुलघूपधातनिर्माणभयजुगुप्सास्वरूपाणां त्रयोदशप्रकृतीनामनादिकालादनादिबन्धं विधाय यदाऽपूर्वकरणाद्धायां यथास्थानं बन्धोपरमं करोति तदा द्वितीयो भगः । यदा तु ततः प्रतिपतितस्य पुनर्बन्धन सादित्वमासादयन् बन्धः कालान्तरेऽपूर्वकरणमारूढस्य निवर्त्तते तदा तृतीयः। चतुर्णां प्रत्याख्यानावरणानां बन्धो देशविरतगुणस्थानकं यावदनादिस्ततः प्रमत्तादो बन्धोपरमात् सान्त इति द्वितीयः । प्रतिपतितबन्धापेक्षया तृतीयः । अप्रत्याख्यानावरणानां त्वविरतसम्यग्दृष्टिं यावदनादिबन्धं कृत्वा देशविरतादावबन्धकत्वसमये द्वितीयः । प्रतिपातापेक्षया तृतीयः । मिथ्यात्वस्त्यानद्धित्रिकानन्तानुबन्धिनां तु मिथ्यादृष्टिरनादिबन्धको यदा सम्यक्त्वाऽवाप्तो बन्योपरमं करोति तदा द्वितीयो भङ्गः । पुनर्मिथ्यात्वे गत्वा तान् बद्ध्वा यदा भूयोऽपि सम्यक्त्वलाभे न बध्नाति तदा तृतीयः । इत्येवं ध्रुवबन्धिनीनां भङ्गत्रयम् । साधनन्तभङ्गकस्तु विरोधादेवानुभाव्यः । अध्रुवबन्धिनीनां त्वध्रुवबन्धित्वादेव सादिसान्तलक्षण एक एव भङ्गो लभ्यते । अधिकमस्मत्कृतकर्मप्रकृतिवृत्त्यादेरवसेयम् ।।१२॥ सार्थ :
तत्र ..... अनाद्यनन्तत्वादिति । तमi=Qवधा-आध्रुवषधी३५ प्रतिनodel