________________
RURAEXXXXXXXXXXXXX
DOOOOOOOOOOOOOOOOOOODonocooooooooooOODOODacDOOR કસિદ્ધ થાય છે “પરપક્ષીયને મોટો ઉન્માર્ગ અને સ્વપક્ષીયને નાનો ઉન્માર્ગ” આવા
ભેદ પડી શકતા નથી. ॐ यशो० संसारस्त्वनन्तस्तत्र भावविशेषाद् भजनीयः, अध्यवसायविशेषं प्रतीत्य में संख्याता-संख्यातानन्तभेदभिन्नस्य तस्याहंदाद्याशातनाकृतामप्यभिधानात् । तथा च मे महानिशीथसूत्रं-जेणं तित्थकरादीणं महतिं आसायणं कुज्जा, से णं अज्झवसायं पडुच्च में जाव णं अणंतसंसारिअत्तणे लभिज्ज त्ति ।।
चन्द्र : एवं तावत् "परपक्षीयस्य महान् उन्मार्गदोषः, स्वपक्षीयस्य तु स्वल्प एव" * इति पूर्वपक्षाभिप्रायस्य खण्डनं कृतम् । अधुना "परपक्षीयस्य तीर्थोच्छेदाभिप्रायवशात् नियमेन में ॐ अनन्तसंसारित्वं, स्वपक्षीयस्य तु न नियमेनानन्तरसंसारः" इति पूर्वपक्षाभिप्रायं विनाशयितुं में उपक्रमते संसारस्त्वनन्तस्तत्र इत्यादि ।। । तत्र = उन्मार्गे भावविशेषाद् = अशुभभावतारतम्यात् भजनीयः = विकल्पनीयः, * तीव्रतमाशुभभाववशादुन्मार्गस्थापकस्य अनन्तसंसारः, तीव्रतराशुभभाववशादुन्मार्गप्रवर्तकस्याॐ संख्यसंसारः, तीव्राशुभभाववशात्तु तत्र संख्येयसंसारः, विशुद्धतमप्रायश्चित्तादिकरणे तु
तद्भवमोक्षगामित्वमपि न दुःशकम् । है ननु भावतारतम्यादनन्तसंसारभजना कथं युक्ता ? इत्यत आह-अध्यवसायेत्यादि । * तस्य = संसारस्य । ___अहंदाद्याशातनाकृतामपि = न केवलं उन्मार्गप्रवर्तकानामपितु अर्हदाद्याशातनाकारिणाम. पीत्यपिशब्दार्थः । अभिधानात् = जिनागमे निरूपितत्वात् ।
ननु कस्मिन्जिनागमे भवदुक्तं प्रतिपादितमिति जिज्ञासायां जिनागमाक्षराणि दर्शयति* तथा च महानिशीथसूत्रं इत्यादि । २ सूत्रसङ्क्षपार्थस्त्वयम् - यस्तीर्थकरादीनां महतीं आशातनां कुर्यात्, स आशातनाकालीमें नाध्यवसायानुसारेण संख्येयसंसारित्वं असङ्ख्येयसंसारित्वं अनन्त संसारित्वं वा प्राप्नुयादिति ।
' ચન્દ્રઃ ગુરુ ઃ આમ “સ્વપક્ષીય કે પરપક્ષીય બે ય ને ઉન્માર્ગ સમાન હોઈ શકે છે છે એ વાત બતાવી. હવે તમે જે વાત કરેલી કે “પરપક્ષીયને નિયમથી અનંતસંસાર જ થાય...” એ વાતનો ઉત્તર આપું છું. સ્વપક્ષીય કે પરપક્ષીયના ઉસૂત્રપ્રરૂપણાદિ દોષોને જે
其表赛赛获双双双双双双双双双双双双双双双双双双双双双双双双双丧双双表表表我我我我我我我我我我我我我我我我我来我疼我我我我我我我我我我我我我我
球球球球球球球其其其其其其其其其)
મહામહોપાધ્યાય યશોવિજયજી વિચિત ધર્મપરીક્ષા • ચોખરીયા ટીકા * ગુજરાતી વિવેચન સહિત ૨૦