________________
परीक्षा
भवन्ति, ते एव धर्मप्रतिपादकस्य प्रस्तुतग्रन्थस्यापि भवन्त्येव । इत्थञ्च यतोऽयं धर्मप्रतिपादको ग्रन्थो धर्मशास्त्रप्रयोजनादिभिरेव प्रयोजनादिमानस्ति, ततः प्रकृतग्रन्थस्य प्रयोजनादयः सामर्थ्यात् = अर्थापत्त्या ज्ञायन्त एवेति भावः ।
शुन्द्र : प्रश्न : सा गाथामां ग्रन्धनुं प्रयोधन, संबंध प्रेम नथी जताव्या ? ઉત્તર : પ્રયોજન વગેરે તો સામર્થ્યથી = અર્થપત્તિથી સમજી લેવાના છે. પ્રશ્ન ઃ પણ અમે સામર્થ્યથી સમજી શકતા નથી.
ઉત્તર : આ ગ્રન્થ શેનો પ્રતિપાદક છે ? ધર્મનો ! એટલે આ ગ્રન્થ ધર્મશાસ્ત્ર રૂપ છે. એટલે ધર્મશાસ્ત્રના જે પ્રયોજન+સંબંધ હોય, એ જ આના પણ હોવાના જ. એ કહેવાની જરૂર જ નથી. આથી ધર્મશાસ્ત્રના પ્રયોજનાદિ વડે જ આ ગ્રન્થ પ્રયોજનાદિમાન સમજી લેવાનો છે. [અનંતર પ્રયોજન સમ્યજ્ઞાન, પરંપર પ્રયોજન મોક્ષ ! સંબંધ છે गुरुपरंपरा !]
यशो० किंभूतं धर्मपरीक्षाविधिम् ? गुरुपरिपाटीशुद्धम् = अविच्छिन्न पूर्वाचार्यपरम्पराबचनानुसरणपवित्रम्, तथा आगमयुक्तिभ्यां = सिद्धान्ततर्काभ्यामविरुद्धं = अबाधितार्थम् । एतेनाभिनिवेशमूलकस्वकपोलकल्पनाऽऽशङ्का परिहृता भवति ।
चन्द्र० : अविच्छिन्नेत्यादि । अविच्छिन्नायाः पूर्वाचार्याणां परम्पराया, यानि वचनानि तेषां यदनुसरणं, तेन पवित्रं = निर्दोषमिति ।
एतेन = 'गुरूपरिपाटीशुद्धम्' 'आगमयुक्तिभ्यामविरुद्धम्' इति विशेषणद्वयप्रतिपादनेन अभिनिवेशमूलत्वेत्यादि । अयं भावः -- :- श्रोतॄणां हि प्रस्तुतग्रन्थे शङ्का सम्भवति यदुत 'अस्मिन ग्रन्थे प्ररुप्यमाणो धर्मपरीक्षाविधिः किं अभिनिवेशमूलकया ग्रन्थकारस्य स्वस्य कपोलकल्पनया निर्मिती वर्तते, यवा आगमादिभिरबाधितार्थरुपो वर्तते ?"
'एतादृशीशङ्का मा भवेत्' इत्येतदर्थं ग्रन्थकारेण विशेषणद्वयं प्रतिपादितम् । तद्विशेषणद्वयं च दृष्ट्वा श्रोतारो निश्चिन्वन्ति यत् 'यतोऽयं धर्मपरीक्षाविधिः तर्कागमाभ्यामबाधितः, गुरुपरिपाटीशुद्धश्च वर्तते, ततो नात्र प्ररुप्यमाणे धर्मपरीक्षाविधौ अभिनिवेशमूलकस्वकपोलकल्पनाऽवकाशः सम्भवति' इति ।
**********
ननु यत् गुरुपरिपाटीशुद्धं भवति, तत् तर्कागमाविरूद्धमेव भवति । यच्च तर्कागमाविरूद्धं મહામહોપાધ્યાય થશોવિજયજી વિરચિત ધર્મપરીક્ષા - જીતશેખરીયા ટીા - ગુજરાતી વિવેચન સહિત હ.