________________
३२. ]
माध्यस्थ्यभावना
क्रूराशया दारुणपापसक्ताः साधुद्विषः स्वस्य च शंसितारः । ये शिक्ष्यमाणा विकृतिं भजन्ते माध्यस्थ्यमीदृक्षु भवत्युपेक्षा ॥ २० ॥
C
To look with indifference towards those, who are of cruel intentions, who are immersed in terrible sins, who bear hatred towards the sages, who praise their own-selves and who take a wrong course though advised is called Madhyasthabhāvanā (abstract meditation of indifference). ( 20 )
" સાધ્યસ્થ્ય भावना
66
ક્રૂર આશયવાળા, દારૂણ પાપામાં આસક્ત, મહાત્માએ ઉપર્ દ્વેષ ધરાવનારા, મગરૂરીમાં તણાઇ જનારા અને સમજાવવા જતાં હામા थनाश, मेवा हुग़त्भायो ५२ द्वेष न १२वी - मध्यस्थ रखे,
'उपेक्षा'
યા
• भाध्यस्थ्य भावना है. '–२०
SPIRITUAL LIGHT,
,
ध्यानम् ।
अथ ध्यानं निरूपयति
*ध्यानं पुनः स्याद् ध्रुवमामुहूर्ताद् एकाग्र सम्प्रत्ययलक्षणं तत् । आज्ञामपायं च विपाकमेवं संस्थानमालोचयतीह योगी ॥ २१ ॥
૯૧
Dhyana continues for one Muhurta ( Fortyeight minutes). It is defined as the continuous unruffled meditation. The Yogi contemplates four kinds of Dhyāna namely ( 1 ) Ajna (2) Apāya (3) Vipāka (4) Samsthāna. ( 21 )
""
४८
*
“ उत्तम संहननस्य एकाग्र चिन्ता निरोधो ध्यानम् 1 आ मुहूर्तात् " ! तत्त्वार्थ सूत्र )
( भगवद् - उमास्वातिकृत
717