________________
. - अध्यात्मतत्वासो. पाय - दश लक्षणानि धर्मस्यशास्त्रे क्षमा मार्दवमार्जवं च शौचं च सत्यं *तपसंयमौ च । त्यागस्तथाऽकिञ्चनता तथैव ब्रह्मेति धर्मो दशधा बभाषे+ ॥३४॥
Scriptural religion is said to be tenfold-forbear, ance, tenderness, candour, purity, truth, austerity, restraint, renunciation, akinchanatva (propertylessness), and celibacy. (34) ધર્મનાં દશ લક્ષણે
. " शास्त्रीमा क्षमा, भाई, भाव, शाय, सत्य, त५, संयम, त्याग, मध्यिनता मने ब्रह्मयय से ६२ प्रजनी धर्म थ्यों छ."-३४ बोधिभावनासक्लिष्टकर्मस्वबलीभवत्सु विशिष्टमेतन्नरजन्म लब्धम् । तत्राप्यहो ! तत्वविनिश्चयात्म-श्रीबोधिरत्नं बहुदुर्लभत्वम् ॥३५॥
This glorious human birth is secured when the terrible kārmic forces are weakened. Even then it is very difficult to obtain Bodhi Ratna (the best power of discriminating right-knowledge, right conviction and right conduct) the nature of which is the realization of the highest truth. ( Tattvas ). ( 35 ).
Notes :-Bodbidurlabha bhāvanā is to reflect on the difficulty of acquiring human birth. It could be
* अकारान्तोऽप्यस्ति. + " धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धाविद्या सत्यमक्रोधो दशकं धर्मलक्षणम्" ॥
(मनुस्मृति, ही अपाय.)
682