________________
भ्र३२. ]
समत्वमन्येषामपि लाभाय -
क्रूरा अपि प्राणभृतः परस्परं यद्दर्शनाच्छान्तिमवाप्नुवन्ति यत् । नान्यस्य कस्यापि समर्थताऽस्त्यसौ समत्वमेकं खलु तत्र जृम्भते ॥२०॥
SPIRITUAL LIGHT.
The ferocious beings abandon their natural antipathy and are quite pacified at the blessed sight of one ( endowed with complete calmness of mind ). None else is able to do so. Indeed equanimity of mind only blossoms ( manifests ) there. ( 20 )
સમતા બીજાઓને પણ લાભકારી
જાતિવૈરવાળા ક્રૂર પ્રાણિએ પણ જેના દર્શીનથી પરસ્પર શાન્ત થઇ જાય છે, એ પ્રભાવ ખીજા કાઇના નથી, ત્યાં એક સમતાનુંજ २५२ छे. " - २०
*
अथ समताप्राप्त्यै कारणपरम्परां दर्शयति
८८
अनित्यभावादिकभावनाः स्मृता महर्षिभिर्द्वादश, तास्वविश्रमम् । विभाव्यमानासु ममत्व लक्षणाऽन्धकारनाशे समताप्रभा स्फुरेत् ॥ २१ ॥
The light of equanimity flashes when the darkness of egoistic pride is destroyed by means of unceasing contemplation of twelve mental reflections beginning with phenomenal evanascence practised by high souled sages. ( 21 )
* " सारंगी सिंहशावं स्पृशति सुतविया नन्दिनी व्याघपोतं मार्जरी हंसबालं प्रणयपरवशा केकिकान्ता भुजङ्गम् । वैराण्याजन्मजातान्यपि गलितमदा जन्त• घोन्ये त्यजन्ति श्रिवा साम्येकरूढं प्रशमितकलुषं योगिनं क्षीणमोहम् " ॥
(शुभयदायार्यङ्कृत ज्ञानावि . )
653