SearchBrowseAboutContactDonate
Page Preview
Page 791
Loading...
Download File
Download File
Page Text
________________ ५५२७. ] SPIRITUAL LIGHT. જ્યારે મનેહર રાગથી ગાન શરૂ કરે છે, ત્યારે હરિણી ચિત્રવત્ સ્થિર થઈ તે સાંભળે છે. પછી શિકારી તે મૃગ छे, मेथी ते जिन्दगी : ઉપર ખાણું કે ગાળ ચલાવે मेसे छे. + પરાધીનતાથી આ પ્રમાણે એક એક ઇન્દ્રિયની ઉદાહરણા પ્રત્યક્ષ જોઇ શકીએ છીએ, તેા પછી જેએ ઇન્દ્રિયાના વિષયેામાં મસ્ત છતી રહ્યા છે, તેઓને માટે સંભાવના રાખી શકાયજ કયાંથી ?. इन्द्रियविजयिन एव शूराः - xअतुच्छमूर्च्छार्पणशक्तिभाजां यदीन्द्रियाणां विजयो न जातः । भूमण्डलान्दोलनशक्तिभाजोऽप्योजस्विनः पण्डतथा वदामि ||४|| + I call ( look upon) those persons who are sufficiently powerful to shake the whole universe, effeminate, if mastery over the senses capable of bringing complete delusion is not acquired. ( 4 ) वशास्पर्शसुखास्वादप्रसारितकरः करी । "" आलानबन्धनक्लेशमासादयति तत्क्षणात् ॥ "" " पयस्यगाधे विचरन् गिलम् गलगता मिश्रम् । मैनिकस्य करे दीनो मीनः पतति निश्चितम् निपतन्मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघाताद् मृत्युमाप्नोति षट्पदः ॥ " कनकच्छेद संकाश शिखालोक विमोहितः । ," रभसेन पतन् दीपे शलभो लभते मृतिम् Il हरिणो हारिणीं गीतिमाकर्णयितुमुधुरः । कर्णाटचापस्य याति व्याधस्य वेध्य राम् ૧ X << "" થતી દુર્દશાનાં અનેિશ પાંચે કલ્યાણસિદ્ધિની 66 در 11 —डेभयन्द्रायार्यद्धृत योगशास्त्र, थोथे। प्राश, " पुरः पुरः स्फुरत्तृष्णामृगतृष्णानुकारिषु । इन्द्रियार्थेषु धावन्ति त्यक्त्वा ज्ञानामृतं जडाः U " 637 ( यशोविजयजी, ज्ञानसार. )
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy