SearchBrowseAboutContactDonate
Page Preview
Page 759
Loading...
Download File
Download File
Page Text
________________ ५३२६५.] SPIRITUAL LIGHT. કષાયને અનુસરીને-કષાયની પછવાડે રહીને કામ કરનારા છે, એ માટે કષાયજ મુખ્યતયા ચારિત્રમેહનીય કહેવાય છે. આ કષાયમાં લેભનું જેર અતિપ્રબળ છે, કેમકે તેને સૂક્ષ્મ અંશ દશમાં ગુણસ્થાનકમાં (સૂક્ષ્મસંપરામાં) પણ હૈયાતી ધરાવતા હોય છે, જ્યારે ક્રોધ-માન-માયા તે તે मते क्षीण २४ गयेसा हाय छ. मेरी माटे प्रस्तुत श्यामा " क्रोधादिनाशेऽप्यवशिष्यतेऽसौ”– धादि ना ना २४ या ५७ ५५j दोन અવશિષ્ટ રહે છે ”—એમ કહેવામાં આવ્યું છે. लोभं को जयति ?*लोभोऽस्ति चिन्तालतिकासु कन्दो रक्षो गुणानां कवलीकृतौ च । महांश्च विघ्नः पुरुषार्थसिद्धौ जयत्यमुं सत्त्वसमुद्रचेताः ॥ ६६ ॥ Greed is a bulbous root of the creepers in the form of anxieties. It is a demon in devouring, as a mouthful, the highest virtues. It is a great impediment to the achievement of success. He, whose heart is the ocean-purity, subdues it. ( 66 ) Notes :—The evils of avarice are also exhibited by the following legends. A great king Subhumà * मे भाटे ते (हास्याहि न4 ) नाय' हेवाय छे. नुमो, દેવેન્દ્રસૂરિકૃત પ્રથમ કર્મગ્રન્થની ૧૭મી ગાથાની વૃત્તિમાં– "कषायैः सहचरा नोकषायाः। ते च नव, हास्यादयः षट्, त्रयो वेदाः। अत्र नोशब्दः साहचर्यवाची । एषां हि केवलानां न प्राधान्यमस्ति, किन्तु कषायै. रनन्तानुबन्ध्यादिभिः सहोदयं यान्ति, तद्विपाकसदृशमेव विपाकं दर्शयन्ति, बुधग्रहबद अन्यसंसर्गमनुवर्तन्ते इति भावः। कषायोद्दीपनाद् वा नोकषायाः । उक्तं च'कषायसहवत्तित्वात् कषायप्रेरणादपि । हास्यादिनवकस्योक्ता नोकषायकषायता" । ___x “ सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् " ? ॥ २९ ॥ (मरा-भावाति, प्रशभति.) 605 ७७
SR No.022208
Book TitleAdhyatma Tattvalok
Original Sutra AuthorN/A
AuthorMotichand Jhaverchand Mehta
PublisherAbhaychandra Bhagwandas Gandhi
Publication Year1920
Total Pages992
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy