________________
અધ્યાત્મતત્ત્વાલક
[ योआक्रुष्टो मुनिः किं चिन्तयेत् ?आक्रोशने वा परिताडने वा योगप्रवाहे स्थितवानृषिस्तु । ध्यायेद्-'न मे किञ्चन नाशमेति सच्चित्स्वरूपं मम निश्चलं यत्'
॥२७॥ A sage who is steady in the practice of Yoga, if calumniated or assailed, thinks thus: “ There is nothing of mine which is destroyed. My real nature which is Sat ( being ) and Chit ( knowing ) is indestructible.” ( 27 ) કિઈથી ઉપદ્રવ થતાં મુનિ શું ચિંતવે?—
___“ योगना प्रवाहमा स्थित थयेर महात्मा, यी २माश या . તાડન-તર્જન થતાં મનમાં એજ ભાવના કરે છે કે “ મારૂં કંઈ બગડતુ नथी, ४१२९५ : भा३ सच्यि२५३५ निरामा छ "-२७ उच्चविवेकवतो न कश्चिद् विकारःउच्चस्वरूपः प्रकटो यदा स्याद् देहाऽऽत्मनोभिन्नतया प्रकाशः । छिन्ने च भिन्ने च तदा शरीरे नाऽऽत्मा भवेत् स्वात्मरतो विकारी
॥२८॥ When clear illumination reveals the difference between Soul and body, then, Soul realises its true nature and ceases to be swayed by passions. ( 28 ) વિવેકાનનું પ્રાબલ્ય
શરીર અને આત્માની ભિન્નતાને ખૂબ સ્પષ્ટ રીતે જ્યારે પ્રકાશ થાય, ત્યારે શરીરનું છેદન-ભેદન થતાં પણ સ્વરૂપમાં રમણ કરતા આત્માને વિકૃતિ ઉત્પન્ન થતી નથી ”—૨૮ ' *" यो दह्यमानां मिथिलां निरीक्ष्य शक्रेण नुन्नोऽपि नमिः पुरी स्वाम् । न मेऽत्र किञ्चिज्ज्वलतीति मेने साम्येन तेनोरुयशो वितेने "
-अध्यात्मोपनिषद् , यशोविजयजी.
574