________________
અધ્યાત્મતાલે तृष्णाया दुनिरोधत्वेन तत्प्रतिपक्ष-सन्तोषस्य दौर्लभ्यं प्राहअखण्डभूमण्डलशासकत्वं न दुर्लभं दुर्लभमेतदेव । तृष्णानिरासोपगतावकाशं सन्तोषरत्नं परमप्रभावम् ॥ २८ ॥
(28) The sovereignty of the whole world is not unattainable; but the only thing difficult of attainment is the jewel-like and supremely lustrous contentment which finds scope only after the cessation of all desires. Cf-Expel avarice from your heart, so shall you loose the chains off your neck.
-Javidan-e-Khirad. A mind content, both crown and kingdom is.
-Green સષનું લક્ષ્ય –
અખંડ ભૂમંડલમાં શાસન ચલાવવાનું સૌભાગ્ય દુર્લભ નથી, પરંતુ તૃષ્ણને અટકાવ કરવાથી મેળવાતું અને અચિન્યપ્રભાવવાળું
એવું સન્વેષરૂપ રત્ન જે પ્રાપ્ત થવું, એજ દુર્લભ છે.”૨૮ . सर्वाणि सुखानि अनुसन्तोषसुखम्
न तत् सुखं विभ्रति भूभुजोऽपि न तत् सुखं स्वर्गसदो न चेन्द्राः। यस्मिन् सुखे तुष्टमनःप्रभूते विवेकिनो निर्गमयन्ति कालम् ॥२९॥
(29) The happiness having contentment for its origin in which the wise pass their time, is beyond the reach of even kings, gods and Indras.
100