________________
पश्चम-प्रकरणम्।
ध्यानसामग्री।
-
कषायरोधाय जितेन्द्रियत्वं जितेन्द्रियत्वाय मनोविशुद्धिः। मनोविशुद्धथै समता पुनः साऽममत्वतस्तत् खलु भावनाभिः॥१॥ भीमाद् भवाम्भोनिधितो भयं चेत् तदेन्द्रियाणां विजये यतेत । सरित्सहस्राऽपरिपूर्यसिन्धु-मध्योपमोऽक्षप्रकरोऽस्त्यतृप्तः॥ २॥ देहान्तदुःखं गजमीनभृङ्गपतङ्गसारङ्गकुलं प्रयाति।। सुस्पष्टमेकैकहृषीकदोषात् का तर्हि सर्वाक्षरतस्य वार्ता ? ॥३॥ अतुच्छमूर्छार्पणशक्तिभाजां यदीन्द्रियाणां विजयो न जातः । मूमण्डलान्दोलनशक्तिभाजोऽप्योजस्विनः षण्ढतया वदामि ॥॥ अन्तर्बलोद्भावनहेतुरेकः स इन्द्रियाणां विनियन्त्रितत्वम् । एतत्कृतेऽन्तःकरणस्य शोध आवश्यके यत्नमतीव कुर्यात् ॥५॥ भ्राम्यन् मनोरक्ष इहापशङ्कं भवावटे प्रक्षिपति त्रिलोकीम् । अराजको निःशरणो जनोऽयं त्राता ततः कोऽत्र गवेषणीयः ? ॥६॥ गार्हस्थ्यमुन्मुच्य महानुभावान् मुक्तिश्रिया आचरतस्तपांसि । वात्येव चेतश्चपलस्वभावमन्यत्र कुत्रापि परिक्षिपेद् द्राक् ॥७॥ मनोविशोधेन विनैव योगधराधरारोहणमीहते यः। प्रहस्यते पङ्गुरिव क्रमाभ्यां देशाटनं कर्तुमनाः स मूढः ॥ ८ ॥ रुद्धानि कर्माणि मनोनिरोधे मनःप्रचार प्रसरन्ति तामि । असंयमः संयम एतदीयो भवस्य मोक्षस्य समस्ति मूलम् ॥९॥ जगत्त्रयी विभ्रमणप्रधीणो मनःप्लवङ्गो विनियन्त्रणीयः। केनापि यत्नेन विचारवद्भिनिःश्रेयसं चेत् प्रतिपत्तुमिच्छा ॥१०॥