________________
(२३) उद्विग्नता चात्र भवाम्बुराशेः सामान्यतोऽभिग्रहपालनं च। । श्रीधर्मशास्त्रेषु समादरश्च श्रद्धा च बीजश्रवणे प्रभूता ।। ८१॥
एवं च दृष्टाबिह वर्तमानः कृपापरो दुःखिषु, निर्गुणेषु । अद्वेषकचोचितसम्प्रवृत्तिर्योगप्रवीणैः कथयाम्बभूवे ॥ ८२ ॥ ..
दुर्बोधधर्मे विपुलोऽम्बुवाहो दुर्वर्तनद्रौ निशितः कुठारः। सत्सङ्गतिर्या मुनिभियंगादि तत्प्राप्तिरत्र प्रगतेनिदानम् ॥ ८३॥ .
अन्त्ये परावर्त्त इमां च दृष्टिं कल्याणरूपां लभते सुभागः । हेतुः परो भावमलाल्पताऽत्र घने मले सत्सु न सत्त्वबुद्धिः ॥८॥
यथाप्रवृत्तौ करणेऽन्त्य ईदृग् आसत्तिमद्ग्रन्थिभिदः स्वरूपम् । अपूर्वतां तेन यथाप्रवृत्तेरासन्नभावेन बुधा अवीचन् ॥ ८५॥
चतुर्दशोक्तानि जिनागमे गुण-स्थानानि, तत्र प्रथमं निगद्यते । समागतस्य प्रथमामिमां दृशं शास्त्रे तु सामान्यत एव वर्णितम् ॥८६॥
यमप्रधाना प्रथमा दृगुक्ता तारा द्वितीया नियमप्रधाना। शौचस्य सद्भावनया च तत्र घृणा स्वदेहेऽन्यशरीर्यसङ्गः ॥८७॥
सुसत्त्वसिद्धिः सुमनस्कभाव एकाग्रभावो जय इन्द्रियाणाम् । आत्मस्वरूपेक्षणयोग्यता च फलान्यमूनि प्रतिपादितानि ॥८८॥
युग्मम् ।
सन्तोषतोऽनुत्तमसौख्यलाभः स्वाध्यायतो दर्शनमिष्टदेवे। *तपेन कायेन्द्रिययोश्च सिद्धिः प्रोक्ता समाधिः.प्रणिधानतश्च ॥८९॥
अस्यां च तारादृशि गोमयाग्नि-कणोपमं दर्शनमूचिवांसः। नोविमभावोऽत्र हितप्रवृत्तौ तत्त्वावबोधस्य पुनः समीहा ॥९॥
* अकारान्तोऽप्यस्ति।