________________
FFERENTIATS8188888888888TERTAITERATUR E प्रतिछा सामायारी_eer
यशो. - तेन न गुरुणा पूर्वमनिवेदितस्यार्थस्य पृच्छायां पूर्वनिवेदितस्यापि पृच्छागुणविरहितकथनमात्रे वाऽतिव्याप्तिः, अपवादतो निषिद्धप्रतिपृच्छायामव्याप्तिर्वेत्यादि। भाव्यम् । .
चन्द्र. - तेन 'गुरुणा पूर्वं निवेदितस्य' इति 'पृच्छा' इति च ग्रहणेन । "गुरुणा पूर्वम्" इत्यादिवाक्यस्य योजना त्वियं → यतः "गुरुणा पूर्वं निवेदितस्य" इति गृहीतं, ततः गुरुणा पूर्वमनिवेदितस्यार्थस्य पृच्छायां नाति-व्याप्तिः । यतः 'पृच्छा' इति गृहीतं, ततः पूर्वनिवेदितस्यापि पृच्छागुणविरहितकथनमात्रे नातिव्याप्तिः। तथा निवेदनमत्र विधिनिषेधान्यतररूपं गृहीतं । ततश्च यत्प्राक् गुरुणा विकृतिभक्षणादिकं निषिद्धं भवेत्, ग्लानत्वाद्यपवादवशतः तस्यैव निषिद्धस्य करणार्थं या प्रतिपृच्छा क्रियते । तस्यामव्याप्तिर्न भवतीति ।
गुरुणा प्राक् इदं कथितं न भवेत्, यदुत "त्वया कल्ये वस्त्रप्रक्षालनं कर्तव्यम्" इति । किन्तु शिष्यः । स्वयमेव पृच्छेत् यथा “अहं वस्त्राप्रक्षालनं करोमि" इति । तदा सा पृच्छा प्रतिपृच्छा न गण्यते । तथा गुरुणा १ पूर्वं यत् निवेदितं, तस्य पुनः पृच्छाऽपि गुरुबहुमानपूर्वकं करणीया, यदि तु तद् विनैव पृच्छामात्रं करोति । तहि 8
सा आपृच्छा न भवेत् । एवं गुरुणा प्राक् इदं निवेदितं भवेत् यदुत “साधुभिः विकृतिभक्षणं अष्टम्यादिदिनेषु न कर्तव्यम्" इति । यदि च अष्टम्यादिदिने शिरोवेदनादिना कस्यचित्साधोः विकृतिभक्षणमनिवार्यम् भवेत् ।। ततश्च स मुनिः बहुमानपूर्वकं पृच्छति यथा “हे गुरो ! शिरोवेदनादिना मम विकृतिभक्षणमद्यावश्यकम् । यद्यपि भवतां तन्निषिद्धं, तथापि यदि भवाननुजानाति, तर्हि अहं भक्षेयम्" इति । ततः साऽपि पृच्छा प्रतिपृच्छा भण्यते।
इयं च प्रतिपृच्छा तदैव भवति, यदा गुरुनिवेदितं कार्यं तत्काले करणीयं न भवेत्, किन्तु भविष्यत्काले करणीयं भवेत् । गुरुनिवेदितं कार्यं यदि तदैव करणीयं, तदा तु तत्रेच्छाकारावसरो भवति, न तु प्रतिपृच्छाया: इत्यादि स्वयं विभावनीयम् ।
ગુરુએ પહેલા જે કામ કરવાનું કહેલ હોય, તે કામની પૃચ્છા પ્રતિપૃચ્છા કહેવાય. પરંતુ ગુરુએ જે વાત છે R પૂર્વે ન કહેલી હોય, શિષ્ય જ સામેથી કાપાદિની પૃચ્છા કરતો હોય. તો એ પૃચ્છા જ ગણાય. પ્રતિપૃચ્છા ન હૈ ગણાય. એટલે પૂર્વે નિવેદન કરાયેલા અર્થની પૃચ્છાને જ પ્રતિપૃચ્છા ગણી હોવાથી આમાં અતિવ્યાપ્તિ નહિ भावे.
“પહેલા નિવેદન કરાયેલા અર્થની આપૃચ્છા એ જ પ્રતિપૃચ્છા” એમ કહ્યું છે. એટલે હવે ગુરુએ પહેલા હું 8 નિવેદન કરેલા એવા પણ અર્થની આપૃચ્છાના ગુણો લક્ષણો વિનાની પૃચ્છા એ આપૃચ્છા ન હોવાથી એ 8
| ન બને. અર્થાત એમાં આ લક્ષણની અતિવ્યાપ્તિ ન થાય.
તથા “નિવેદન એટલે વિધિ કે નિષેધ બેમાંથી ગમે તે ગણાય.” એમ કહ્યું છે એટલે હવે ગુરુએ પહેલા છે. આ નિષેધ કરેલ વસ્તુની અનુજ્ઞા મેળવવા માટે પ્રતિપૃચ્છા કરીએ તો એ પણ પ્રતિપૃચ્છા ગણી શકાશે. એમાં ૨ અવ્યાપ્તિ નહિ આવે. જો માત્ર વિધિની પૃચ્છા જ પ્રતિપૃચ્છા ગણાતી હોય તો આ નિષિદ્ધની પ્રતિકૃચ્છામાં લક્ષણ છે ન ઘટતા અવ્યાપ્તિ આવે.
माम (१) पूनिवहित (२) ॥२७साक्षायुक्त मा२७। (3) विधि-निषेधमाथी मे ते डीयत निवेन8
EEEEEEEEEEEEE
20001333000303300000000000000000000000000000
SSSSSSSSSSSSESED
NowwwcommRRORDERRORRRRRRRememocr
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીયા ટીકા + વિવેચન સહિત ૦ ૨૩ REGISTORIES000000000000000000000000000000000000000000000000000000000000000