SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ARTHRITIRITUTERRITIERRITERTERTAINMEN LUISIR सामाचारी ) २वी. (शिष्य : रत्नापिने अभ्यर्थन। म न राय ?) ગુરુઃ રત્નાધિક એ અભ્યર્થના માટે યોગ્ય નથી, કેમકે એને આપણા વસ્ત્રપરિકર્માદિ કામો સોંપવાની છે અભ્યર્થના કરવામાં આવે તો એ રત્નાધિકનો અવિનય કરેલો ગણાય. ___ यशो. - न च सोऽपि सर्वथाऽभ्यर्थनाऽयोग्य इत्याह-मुक्त्वा ज्ञानादिकं कार्य, ज्ञानादीच्छायां तु सोऽपीच्छां कारणीयः ॥१२॥ चन्द्र. - ननु किमयमेकान्तः यदुत रात्निकः अभ्यर्थनाऽयोग्य एवेत्यत आह न च सोऽपि इत्यादि । ननु । साधवः सर्वाणि कार्याणि ज्ञानदर्शनचारित्रार्थमेव कुर्वन्ति । न हि साधूनां किमपि तत्कार्यं भवति,8 यद्ज्ञानदर्शनचारित्रार्थं न भवेत् । ततश्च यदुक्तं भवता → ज्ञानदर्शनचारित्रार्थं रात्निकं प्रति अभ्यर्थना कल्पते, अन्यथा तु न कल्पते -इति । तदसङ्गतमेव । ज्ञानादिकं विना साधूनां कार्यस्यैवाभावात् तत्र अभ्यर्थनाया। अवकाशः एव नास्ति । येन तन्निषेधो युज्यते । किं वस्त्रसीवनवस्त्रप्रक्षालनादीनि कार्याणि चारित्रार्थं न सन्ति? यदि सन्ति तर्हि तानि अपि रत्नाधिकेभ्योऽपि समर्पयितुं कल्पन्त एवेति कोऽयं विभाग: यत् "ज्ञानाद्यर्थं । रत्नाधिकेभ्योऽपि कार्यं समर्पणीयं । अभ्यर्थना च कर्तव्या । अन्यथा तु न" इत्यादि । अत्र समाधीयते ।। वाचनाप्रच्छनादिरूपः पञ्चप्रकारो यः स्वाध्यायः तदर्थं रात्निकं प्रति अभ्यर्थना क्रियते । यथा “रानिक ! भवान् । इच्छाकारेण मह्यं वाचनां ददातु । भवदुत्प्रेक्षां कथयतु" इत्यादि । तथा सम्यग्दर्शनविशुद्धिकराणि यानि र सम्मतितर्कादि शास्त्राणि, तदध्ययनार्थमपि रात्रिकं प्रति अभ्यर्थना क्रियते । एषा च दर्शनार्थं अभ्यर्थना भवति । एवं निर्दोषा गोचरी कथं आनीयते ? वस्त्रादिप्रतिलेखनं कथं क्रियते ? ग्लानादिवैयावृत्यकरणे कोई विधिः? प्रतिक्रमणादिका क्रिया कथं क्रियते? इत्यादि चारित्राचारविषयां ग्रहणशिक्षां आसेवनशिक्षां च ग्रहीतुं का रानिकं प्रति अभ्यर्थना कर्तुं युज्यते । यथा “हे रात्निक ! भवान् इच्छाकारेण मां निर्दोषगोचर्यादिरूपं चारित्राचार व ज्ञापयतु, दर्शयतु च" इति । किन्तु चारित्राचारं ग्रहणशिक्षया ज्ञात्वा आसेवनशिक्षया चात्मसात्कृत्य पश्चात् १ गोचर्यानयन-वस्त्रसीवनादिकं स्वकार्यं रात्निकं प्रति अभ्यर्थनां कृत्वा पुष्टालम्बनेऽपि समर्पयितुं न युज्यते । किं बहुना सर्वथा निर्मायावी भूत्वा वीर्यनिगूहनं यथा न स्यात्, रानिकानाञ्चाविनय: यथा न स्यात् तथा ए प्रवर्तिव्यमित्याप्तोपदेशः । इदमपि अत्र विभावनीयम् यत् यः सर्वेभ्योऽपि क्षुल्लकः साधुः । स ग्लानत्वादिकारणे सति का प्रति अभ्यर्थनां कुर्यात् ? तस्य सकाशादधिकक्षुल्लकस्य साधोः अभावात् । ततश्च स रात्निकं प्रत्यपि अभ्यर्थनां कर्तुं । अर्हति । तथा यस्य साधोः कार्य, तत्सकाशात् ये क्षुल्लकाः, ते सर्वे यदि कर्तुं न शक्नोति । तत्र स साधुः। क्षुल्लकसाधूनां सद्भावेऽपि स्वकार्यं कर्तुं समर्थं रात्निकं प्रति अभ्यर्थनां करोत्येव । न तत्राविनयादिदोषावकाशः। पुष्टालम्बनतः प्रवृत्तत्वात् । अतिगहनोऽयं उत्सर्गापवादविधिः । सर्वथा रागद्वेषपरिहानिः यथा भवति तथा 8 कर्तव्यम् ॥१२॥ રત્નાધિક અયોગ્ય કહ્યો, પણ એ પણ સર્વથા=એકાંતે અયોગ્ય નથી. જ્ઞાનાદિ કાર્યોને છોડીને તે અયોગ્ય છે BEEEEEEEEEEEEEEEEEEEEETHER3886380030050000000000 EEEEEEEEEEEEEEEEEEEEEEEEEE SEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEES88888888ETREEm છે મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત છ પદ છે PEHEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
SR No.022206
Book TitleSamachari Prakaran Part 01
Original Sutra AuthorYashovijay Maharaj
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2004
Total Pages286
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy