________________
IIIIIII ઈચ્છાકાર સામાચારી આ કામ ઈચ્છાથી કરીશ.” એ બોલ્યા વિના ગુરુએ સોંપેલ કામ કરી લેવા માત્રથી જ ગુર્વજ્ઞાનું આરાધન यह भय छे.
यशो - न, गुरुणा 'त्वमिदं कार्यं कुरु इत्युक्ते शिष्येण इदमिच्छया करोमि "इतिप्रतिज्ञायां गुरोः शिष्यस्येच्छापूर्वकाभ्युपगमज्ञानादतिशयितप्रमोदोत्पादाच्छिष्यस्य तथाविधपुण्यप्रकृत्यर्जनात् ।
चन्द्र. - शिष्यस्येच्छापूर्वकाभ्युपगमज्ञानाद्="शिष्यस्य यः मत्कार्यस्याभ्युपगमः, स इच्छापूर्वकः अस्ति । न त्वमिच्छया " इति गुरोः ज्ञानात् । अतिशयितप्रमोदोत्पादात् = अहो मम शिष्यस्य विनयः, गुरुभक्तिः, वीर्योल्लासश्चेति आनन्दोत्पादात् । शिष्यस्य तथाविधपुण्यप्रकृत्यर्जनात् = व्यवहारनयमतमेतत् यत् गुरुनिष्ठेन शिष्यविनयजन्यानन्देन शिष्ये तथाविधिपुण्यप्रकृत्यर्जनं प्रतिपाद्यते । वस्तुतस्तु 'परमोपकारी ममायं गुरुः, येन केनापि प्रकारेण मया तस्यानन्दे प्रयत्नः कर्तव्यः' इत्यादिरूपो यः शिष्यस्य शुभो भाव:, तेनैव शिष्ये पुण्यप्रकृत्युपार्जनं भवतीति सूक्ष्मधिया विभावनीयम् । अत्र बहु वक्तव्यम् । तत्तु विस्तरभयात् नोच्यते ।
ગુરુ : તારી વાત ખોટી છે, કેમકે “તું ઈચ્છાથી આ કાર્ય કર' એ પ્રમાણે ગુરુ કહે અને સામે શિષ્ય પણ એમ બોલે કે “આપનું આ કામ ઈચ્છાથી કરીશ” તો શિષ્યની આ પ્રતિજ્ઞા સાંભળીને ગુરુને જ્ઞાન થાય કે “શિષ્યે મારા કાર્યનો સ્વીકાર ઈચ્છાપૂર્વક કરેલો છે. અનિચ્છાએ નથી કર્યો.” આ જ્ઞાનથી ગુરુને શિષ્યના વિનયાદિગુણોને કારણે પુષ્કળ આનંદ ઉત્પન્ન થાય. અને ગુરુને આનંદમાં નિમિત્ત બનનાર એ શિષ્યને તેવા પ્રકારની પુણ્યપ્રકૃતિઓ બંધાય.
પણ જો શિષ્ય ઈચ્છાકાર વિના ગુરુનું કામ કરે તો ઉ૫૨ મુજબની પ્રક્રિયા ન બને. માટે ‘ઈચ્છાકા૨’ ક૨વો જ જોઈએ.
यशो - इदं च फलं कारकस्य नत्वभ्यर्थकस्येति साधारणं फलमाह - 'स्थितिपालनं च' इति, स्थितिः संप्रदायस्तस्य पालनं तदनुकूलाचरणम् । 'अभ्यर्थनायां विधाने च साधव इच्छाकारं प्रयुञ्जते' इति कदाचिदिच्छाकारं विना कृत्यकरणे संप्रदायभङ्गरूपबलवदनिष्टानुबन्धित्वज्ञानादिच्छैव न भवति। तत्करणे च शिष्टाचारपरिपालनजनिताया महत्या निर्जराया लाभः ।
चन्द्र.
क्षुल्लकस्यापि च यत्फलं भवति, तादृशं उभयत्र संभवि फलमाह ।
सम्प्रदायः इति द्विविधो हि सम्प्रदायः । नित्यः नैमित्तिकश्च । तत्र दशविधा सामाचारी सर्वस्मिन्काले स्वावसरे परिपालनीयेति सर्वेषां तीर्थकरगणधरादीनां सम्मतं । ततश्च स नित्यः सम्प्रदायः । यस्तु द्रव्यक्षेत्रकालभावादीन् आश्रित्य गीतार्थैः तत्तत्काले आचारादिकः सम्प्रदायः निश्चीयते यथा "भाद्रपदशुक्लचतुर्थ्यां पर्युषणा कर्तव्या" इत्यादि, स नैमितकः सम्प्रदायः । अत्र तु नित्यसम्प्रदायो ग्राह्यः ।
મહામહોપાધ્યાય યશોવિજયજી વિરચિત સામાચારી પ્રકરણ – ચન્દ્રશેખરીચા ટીકા + વિવેચન સહિત ૦ ૪૩
कारकस्य=रत्नाधिककार्यं कुर्वाणस्य क्षुल्लकस्य । साधारणं फलमाह = रत्नाधिकस्य
-